________________
कुट्टनीमतम् ।
ܽ
कारणमत्र न वे यहमृजुपन्थानं प्रसिद्धमुत्सृज्य । वक्रेण यदेषि सदा माधवसेनागृहाग्रेण ||' ५२६ ॥ इति सेयपन्यासैरन्यैश्चाममवेधिलघुकोपैः । प्रणयप्रभवैर्विहिते क्षामोदरि रूढरागत्वे ।। ५२७ ॥ श्रुतिविषये ऽन्तरिततनुर्जनितस्थितिरायताक्षि सह मात्रा | परुषगिरा त्वं कुर्या इत्थं मिथ्यावचःकलहम् ॥ ५२८ ॥ (अन्तःकुलकम् )
मीयते त्वं तस्यां अनुरक्तः इति । विस्फारितलोचनः इति विस्मिता दृष्टिः लक्षिता ॥ यद्वा मृगदेवीं विस्मयेन सर्वदा पश्यन् सन् कुसुमलताया विज्ञानं कलाकौशल्य संपत्ति मत्समक्षं श्लाघसे इत्यर्थः, तेन वस्तुतः मृगदेव्यां आसक्त: त्वं मद्वचनार्थ अपरस्याः स्तुतिं करोषि इति जाने इति भावः ।" वर्ण त्क स्तुतिविस्तारशुक्लाद्युद्युक्तिदीपने ।" इति कविकल्पद्रुमः । अयं लघुः दर्शनेयमानः ॥ ५२५ ॥ ऋजुपन्थानं येन शीघ्रं निर्बाधं गृहप्राप्ति: भवेत् तं सरलमार्ग, उत्सृज्य परित्यज्य, वक्रेण दूरगामिना, परन्तु माधवसेनागृहस्पर्शिना मार्गेण । अत्र तव तादृशाचरणे, कारणं विशिष्टहेतुं न वेद्मि, वक्रोक्त्या. जानामि एव तत्कारणं यत् त्वं तत्रानुरागवान् इति । अयं नायकचेष्टाजन्यो मध्यम ईर्ष्यामानः ॥ ५२६ ॥ इति उक्तप्रकारैः, ईर्ष्या परोत्कर्षासहिष्णुता, प्रकृते अनुरागविषयिणी, तया सहिताः अन्तर्निहिताक्षमाः उपन्यासाः कथनानि तै: सेर्ण्योपन्यासैः, अनेन मध्यमो मानः सूचितः। यथा वक्ष्यति चायं कविः - “सत्यं प्रेमणि वृद्धे व्यथयति हृदयं मनागपि स्खलितम् ॥” (आ. ७१३) इति तथा प्रियस्खलनासहिष्णुत्वं प्रेमोत्कर्षप्रकाशकं मतम् । अन्यैश्च उपन्यासैरिति शेषः कीदृशैः तैः, कोपस्य मर्मवेधत्वे विघटनं स्यात्, रागवृद्धिश्च: न स्यात् इति न तथाविधैः, अमर्मवेधीति लघोरेव विवरणं तेन मृदुकोपैः इत्यर्थः; उभयान् विशिनष्टि, प्रणयप्रभवैः प्रणयः प्रीतिः रतिकेलिपरिचयो वा तस्मात् प्रभवः उद्भवः येषां तैः स्नेहमूलकैः, तथा च बालरामायणे रावणोक्तिः - "इर्ष्यायितं हि स्त्रीणां प्रकाशकं प्रेमभरस्य " इति ( ५ ), तादृशैः कामवर्धनफलैः इति भावः, तदुक्तं शृङ्गारतिलके - "स्नेहं ( हो ?) विना भयं न स्यात्, मन्मथो नेर्ष्यया विना । तस्मान्मानप्रकारोऽयं द्वयोः प्रीतिप्रवर्धनः || ” ( २/५३ ) इति । " प्रणयप्रकर्षेण स्खलितेषु कोपो भवति” इति वस्तुस्थित्या च । रूढरागत्वे विहिते कामुकस्य अनुरागवृद्धौ संपादितायां; क्षामोदरि हे तनूदरि कृशोदरि । ५२७ ॥ वियोगासहत्वं कामुकस्य रूढरागत्व५२६ चक्रेण ( प ) १२७ विदिते (गो) विविध ( प ) । गूढरागत्वे ( गो . का ) ५२८ श्रुतविषयान्तरिततनु: ( १ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com