________________
१५२
दामोदरगुप्तविरचितं विज्ञापयाम्यतस्त्वां रचिताञ्जलिमौलिना विधाय नतिम् । परिचारकजनमध्ये गणनीयाऽहं प्रसादेन ॥ ५१८॥ (युग्मम् ) __ अथ दीपितरागाडैरपहस्तितलाभविभ्रमोपचितैः । मृदुभिश्चित्तानुगतैरुपचारैः पातितस्य विश्वासे ॥ ५१९ ॥ 'अवलोकितोऽसि लम्पट किमपि वदन् कर्णसन्निधौ निभृतम् ।
शङ्करसेनाधाच्या अद्य मया जालमार्गेण ॥ ५२० ॥ पुनः संजातविन्नितः प्रेमा । उद्धृतनयनो हि यथा ताम्यत्येवं न जात्यंध: ।। " इति । अत्र भृङ्गीकुसुमवृत्तान्तेन विप्रयोगान्तसंयोगात् असंयोग एव वरः इति सूचयति । अत्र कुसुमाप्राप्ते: दोषत्वेऽपि गुणत्वकल्पनात् लेशालंकारोऽपि, तल्लक्षणं तु "लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनम् " इति कुवलयानंदे । अपि च अत्र अप्रस्तुतकुसुमभृङ्गीवृत्तान्तेन प्रस्तुतनायकनायिकावस्थानयो: गम्यत्वात् अप्रस्तुतप्रशंसालंकारः । नतु समासोक्त्यलंकारः, यतः स एतद्विपर्ययेण प्रस्तुतादप्रस्तुतप्रतीतौ प्रवर्तते इति शेयम् ॥] ५१७॥ [एवं वियोगदुःखं सूचयन्ती दीनताख्यापनेन नायक दयार्द्रमानसं करोति विज्ञापयामीति । रचिता अञ्जलिः हस्तयोः संयोगः यत्र तादृशेन मौलिना मस्तकेन, नतिं विधाय अधोमुखं शिरः कृत्वा प्रणम्य, अञ्जलिलक्षणं तु-" पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः" (नाट्यशास्त्रे ९ । १२१) इति; पताको हस्तस्तु-" प्रसारिता: समाः सर्वा यस्यांगुल्यो भवन्ति हि । कुञ्चितश्च तथाऽगुष्ठः स पताक इति स्मृतः ॥” (९ । १८) इति । परिचारकेत्यादि ] परिचारकः सेवकः, [सेवकाविशेषमवेक्षणीया, प्रियादृष्टयभावेऽपि सेवकदृष्टिमयि कृपया न त्याज्येति भावः । प्रसादः अनुग्रहः कृपा । ] ५१८॥ [आवजितमानसं नायकं भिक्षुपादप्रसारिकान्यायेन रूढरागं कर्तु सेयोक्तीः उपदेष्टुकामा कराला उपक्रमते अथेत्यादि । अथ अनन्तरम् । उपचारैः अभ्युत्थानादिकैः सत्कारैः, कीदृशैः तैः, दीपितरागाङ्गैः दीपितानि समुत्तेजितानि रागस्य स्नेहस्य अङ्गानि उपकारकाः यैः तैः, तथा अपहस्तितः दूरीकृतः लाभस्य अर्थादिप्राप्तेः विभ्रम: विशेषेण भ्रान्तिः तेन उपचितैः पुष्टैः, लाभगन्धलेशविरहितैः इत्यर्थः, "विभ्रमस्तु विलासे स्याद्विभ्रमो भ्रान्तिहावयोः।" इति विश्वलोचने; तथा मृदुभिः कोमलै: हृदयावर्जकैः इत्यर्थः; तथा चित्तानुगतै: कामुकमनोवृत्त्यनुवर्तिभिः,-एवंविधैः उपचारैः,] पातितस्य विश्वासे संप्रापितविश्वासस्य इत्यथः, [ अपरवेश्यावत् इयं न वञ्चिका इति विशिष्टोपचारैः विश्वासितस्य, तदुक्तं-"उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः" । इति । -५१९ ॥ [ नायकानुरागं र ५१८ लिमाविधाय (का) ५१९ अपहस्तितमार्गसंभ्रमो० (गो. का)। श्चित्रानुगतैः (गो. का) ५२० नियतम् ( का)। संकटसेना (गो २. का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com