________________
कुट्टनीमतम् ।
तस्मादस्त्वभिगमनं विविधनिमित्तं निवार्यते केन । निजपरपण्यस्त्रीणां रागाधीनं तु हृदयनिर्वहणम् ॥ ५११ ।। एवंविधदृष्टान्तैरुपपत्तियुतस्तथेदृशैर्वाक्यैः ।
अन्यैरपि चाटुपदैरावर्जितमानसं गम्यम् ।। ५१२ ॥ विहितस्वापविबोधं किञ्चित्प्रकटीकृतकुमग्लान्या । उत्पादितजृम्भिकया परिरभ्य घनं निशापगमे ॥ ५१३ ॥
१४९
स्त्रियः, अचलितवृत्ताः अनष्टचारित्राः । परिचरणं सपर्या सेवा । तिष्ठन्ति वर्तन्ते, तत्तु औचित्यमात्रेण उचितस्य कर्म भावो वा इति कृत्वा ; स्त्रीणां अव्यभिचारित्वं पतिसेवा च धर्म इति निःस्नेहत्वेऽपि उभयं परिपाल्यते ताभिः इति भावः । ] ॥५१०॥ [ प्रकृतं उपसंहरति तस्मादिति । तस्मात् यस्मात् एवं सर्वत्र दृष्टं तस्मात्, अस्तु तिष्ठतु तत्, अलं तद्विषयक बहुविचारेण इत्यर्थः । विविधनिमित्तं रागप्राबल्यपतिविरक्त्याद्यनेककारणकं, अभिगमनं अभितो गमनं व्यभिचारः, केन निवार्यते केन प्रतिषेद्धुं शक्यः, न केनापि इत्यर्थः । सिद्धान्तयति निजेत्यादि । निजस्त्री स्वपाणिगृहीती परिणीता स्वीया, परस्त्री अन्यभार्या परकीया, पण्यस्त्री मूल्यलभ्या रमणी वेश्या, तासां सर्वप्रकाराणां अपि, ] हृदयनिर्वहणं मानसावर्जनं, [ यद्वा हृदयस्य भावस्य इच्छाया वा, निर्वहणं सिद्धयन्तानुष्ठेयत्वं - स्वेप्सितकामुकसंयोगान्तगमनं इति यावत्, तु अवधारणे “तु पादपूरणे भेदावधारणसमुच्चये । पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे ॥ " इति विश्वलोचने, रागाधीनं प्रीतिपरतन्त्रम् । त्रिविधा अपि नायिका: रागतंत्रा एव ईप्सितं पराभियोगं अप्रतिबाधं साधयन्तीति स्थितं इति भाव: ॥ ] ५११ ॥ [ एवं विलासान्ते कर्तव्यायाः कथाचर्चाया मार्ग दर्शयित्वा तत्फलं बोधयन्ती विकराला प्रातः स्वापत्यागप्रकारं प्रदर्शयति एवमित्यादिना । एवंविधैः उक्तनिश्चितप्रकारकैः दृष्टान्तैः स्वेष्टस्थापकैः हारलतोपाख्यानादिसदृशैः उदाहरणैः, उपपत्तियुतैः सोपपत्तिकैः युक्तियुक्त:, तथा ईदृशैः एवंविधैः ऊहापोहयुक्तः, वाक्यैः वचनसन्दर्भेः, अन्यैरपि अत्रानुक्तेरपि प्रियवल्लभ-प्राणनाथ-हृदयेश्वरेत्यादिप्रसिद्धैः, चाटुपदैः नायक श्लाघापराक्षरसमूहै:,] "अस्त्री चाटुश्चटुः श्लाघा प्रेम्णा मिथ्याभिशंसनम् । " इति कोश: । आवर्जितं प्रसादितं [ मानसं अन्तःकरणं यस्य तं, गम्यं अभिगमनयोग्यं कामुकम् समनन्तरार्यागतपरिरभ्येति पदेन अन्वयः ॥ ] ५१२ ॥ [ विहितः कृतः स्वापात् निद्रायाः विबोध: जाग - ५११ तस्मात्तास्वभिगमनं ( गो ) तस्मादात्माभिगमनविविधनिमित्तं ( गो २. का ) । विधार्यते न ( गो. का) ५१२ उपपत्तिषु ( प ) ५१३ विहितस्वापर बोधं ( गो . का) । कृतश्रमं दाक्ष्यात् ( गो . का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com