________________
दामोदरगुप्तविरचितं
अन्या विहाय पतिगृहमविचिन्तितकुलकल-जनगर्दाः । रागोपरक्तहृदया यान्ति दिगन्तं मनुष्यमासाद्य ॥ ५०८ ॥ अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहे दौःस्थ्यम् । शीलक्षतये यासां तासामतिरागतोऽन्यनरसक्तिः ॥ ५०९ ॥ या अप्यचलितत्ता भर्तुः परिचरणतत्पराः प्रमदाः।
ता अपि रागवियुक्तास्तिष्ठन्त्यौचित्यमात्रेण ॥ ५१०॥ भावः ॥ ] ५०७ ॥ [ यत् काश्चित् पतिं त्यक्त्वा कामुकैः सह देशान्तरगमनरूपं साहसं कुर्वन्ति तदपि रागमूलकमेवेत्याह अन्या इति । कुलस्य कलङ्क पितृमातृश्वशुरवंशानां दोषप्राप्तिः, जनगीं लोकनिन्दा । रागोपरक्तहृदयाः अनुरागिण्यः कामिन्यः । राग: तु-"इच्छाया: सहकारिसामग्र्यादिना प्रचितायाः प्रवृत्त्युन्मुखाया: विवकोपदेशादिभिः अनिवार्यः परिपोषः।" इति नागानन्दविमर्शिन्याम् । दिगन्तं बहुदूरदेशं अपि, मनुष्यं वल्लभं इत्यर्थः । तदुक्तं कौमुदीमित्रानन्दनाटके-" पुरन्ध्रीणां प्रेमपहिलमविचारं खलु मनः ।" (४।२) इति, अपि च तत्रैव-"देसं वयंति विसमं सहति णिव्वं भमंति दुहिआओ । तहवि महिलाण पिम्मं दइयंमि न सयणवगंमि ॥" (४५) ( देशं व्रति विषमं, सहन्ते दुःखं, भ्रमंति दुःखिताः । तथापि महिलानां प्रेम दयिते, न स्वजनवर्गे ॥) इति । उक्तमपि वादिराजसूरिविरचितश्रीपार्श्वनाथचरित्रकाव्ये-'रूपं कुलं यौवनमाभिजात्यं नतभ्रवस्तन्न विचारयति । क चिन्निकृष्टेऽपि रसान्निविष्टाः कंदर्पदेवं परितर्पयंति" ॥ (२१४६) इति] ॥५०८ ॥ [पतिगृहे कदाचित् विद्यमानेषु अपि वैमनस्यकारणेषु यत् काश्चित् स्वधर्म विहाय भ्रष्टशीला भवन्ति तत्रापि अन्यराग एव प्रभवति इति प्रकटयति अपभान इति । यासाम् । अपमानः तिरस्कृतिः । पतीति श्वशुरादीनां उपलक्षणम् । गुरवः श्वश्रूश्वशुरज्येष्ठादयः, तद्रूपः य: परिकरः परिवारः, तत्कृतोपालम्भनादिरूपा या तीव्रता तैक्ष्ण्यं उद्वेजकत्वम् । अत एव, गृहे पतिगृहे, दौःस्थ्यं दुःस्थितिः गृहकार्यबाहुल्यात् उपालम्भादिश्रवणात् वा दुःखेन अवस्थानं; इमानि कानिचित् पतिगृहे विरागकारणानि; तासां अन्यनरे पतिव्यतिरिक्ते उपपतौ, अतिरागतः सक्तिः आसक्ति: मनःसङ्गः, शीलक्षतये पातिव्रत्यरूपसुचरितस्य नाशाय, " शुचौ तु चरिते शीलं " इति अमरः, भवति जायते । असतां योगे समुच्चयालंकारः।।५०९॥ [विरक्तानामपि अव्यभिचारिणीनां तत्त्वमाहया इति । याः रागवियुक्ताः इति दूरेणान्वयः, भर्तरि प्रेमरहिताः इत्यर्थः, अपि, प्रमदाः
५०८ जनगेहाः (का)। मनुष्यलाभाय (गो.का) ५०९ गृहेऽपि दौर्गत्यं (१)।. मपि (१) ५१० भर्तुश्चरणाब्जतत्पराः प्रमदाः (गो २. का)। रागविमुका (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com