________________
कुट्टनीमतम् ।
सोऽवददभिजातजनो 'बाल्यात्प्रभृति त्वया न मुक्तोऽस्मि । संन्यसनबुद्धिरधुना कथमुज्झसि विषयनिःस्पृहं सुहृदम् ॥ ४९६ ॥ " एवमिति सोऽभिधाय स्थिरमतिनियमैस्तपोधनैर्जुष्टम् । गुणपालितेन सहितः सुन्दरसेनो जगाम वनम् ॥ ४९७ ।। " एवं भवन्ति वेश्याः स्वार्थैकरता व्यपेतसद्भावाः । अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकम् ॥ ४९८ ॥ विनाशः स्यादात्मानन्दावबोधतः || ” ( ७/२०० ) इति ॥ प्रियतमात्यन्तिकवियो - गकारणकोऽत्र संन्यासः ॥] ४९५ ॥ अभिजात: कुलीनः सत्प्रकृति: [ चासौ जनश्च अभिजातजन:, सः गुणपालितः । " अभिजातः स्मृतो न्याय्ये कुलीनप्राप्तरूपयोः । " इति विश्वः । आबाल्यमित्रं विषयोपभोगलालसाशून्यं समानशी - लव्यसनं मां सुहृदं, “ दुःखे विपदि संमोहे कार्यकालात्ययेऽपि च । हितान्वेषी च हितकृद्यः सुहृत्सोऽभिधीयते ॥ " इति भावप्रकाशे लक्षितं, परिविव्रजिषुः त्वं कथं त्यजसि, काक्वा त्यक्तुं नार्हसि इत्यर्थः । तथा चोक्तं - " अहितात्प्रतिषेघश्वहिते चानुप्रवर्तनम् । व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणम् ॥” ( ४१६४ ) इति बुद्धचरितकाव्ये । इदं च सुष्ठु निर्व्यूढं यथार्थनाम्ना गुणपालितेन आदौ सुहृदः सुन्दरसेनस्य हारलतादर्शने गणिकासक्तिं प्रतिषेघयता, मध्ये पित्रुपालंभसन्देशप्राप्तौ गणिकात्यागे तं प्रवर्तयता, अन्ते निःसारसंसारत्यागे च तं अपरित्यजता || ] ४९६ ॥ [ आख्यानक उपसंहरति एवमिति । एवं इति अङ्गीकारे, त्वदभिमतं मयाऽनुमन्यते इत्यर्थः । स्थिरा दृढा, मतिः तत्त्वबुद्धि:, नियमाश्च येषां तैः ; नियमास्तु शरीरातिरिक्तदेशकालादिसाधनापेक्षाः सन्ध्योपासनजपादयः, " शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः । नियमस्तु स यत्कर्मानित्यमागन्तुसाधनम् ॥ " इति अमर:; यद्वा पातञ्जलयोगसूत्रोक्ताः पञ्च “शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः || ” (२।३२) इति ॥ तपोधनैः विषयविमुखैः शीतातपादिसहिष्णुभिः मुनिभिः, धनशब्देन तपसः साधनधुरीणत्वं सूचितम् । ] जुष्टं सेवितम् । [ गुणपालितेन " मित्रं तदेव न जहाति सुखेऽतिदुःखे । " ( बिल्हणकाव्ये १३९ ) इत्युक्तिं सार्थयता ॥ अनेन हारलतोपारख्यानेन विषयेषु दृढानुरागोऽपि भर्तृहदेखि क्वचित् निर्वेदादिद्वारा वैराग्यफलको भूस्वा भवसागरतरणोपायो भवतीति बोधितम् ] ॥ ४९७ ॥ [ एवं हारलतोपाख्यानं
समग्र
१४१
४९६ जने ( कापा ) । त्वयाऽस्मि न वियुक्तः ( 9 ) । सव्यसन बुद्धिमधुना ( 9 ) । मुज्झति ( प. का ) । सुन्दरः ( प ) ४९७ स्थितवति नियमैस्त ० ( १ ) । मित्रेण तेन सहित: ( प ) | ( हारलतोपाख्यानम् ) ( प ) । ४९८ भवंतु ( प ) | स्वार्थैकदृशो ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com