________________
१४०
दामोदरगुप्तविरचितं यातु भवान् कुसुमपुरं, वयमप्यन्त्याश्रमे समाश्रयणम् ।
अङ्गीकुर्मोऽविद्यापहाणसंसिद्धये नियतम् ॥ ४९५ ॥ मेषा जरा नाम, ययैष भगः ॥ " ( ३।३०) इति बुद्धचरितकाव्ये ॥ व्याधिः रोगः, यथा-" रोगाभिधानः सुमहाननर्थः शक्रोऽपि येनैष कृतोऽस्वतन्यः ।" (३ । ४२) इति तत्रैव । मरणं मृत्युः; तदुक्तं-" अद्यैव हसितं गीतं पठितं यैः शरीरिभिः । अद्यैव ते न दृश्यन्ते कष्टं कालस्य चेष्टितम् ॥” इति, तथा " व्याघ्रीव तिष्ठति जरा परितर्जयन्ती, रोगाश्च शत्रव इव प्रहरन्ति देहम् । आयुः परिस्रवति भिन्नघटादिवाम्भो लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ॥ इति भर्तृहरिकृतवैराग्यशतके । परिवर्तिनि विवर्तनशीले नैकरूपिणि, यद्वा जन्मादीनां चक्रपरिवर्तनवत् क्रमेण पौन:पुन्येन प्रापके, यदुक्तं-"पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् । " इति चर्पटपञ्जरिकास्तोत्रे । आग्रहं आसक्तिं; मतिमान् मननशीलः विवेकी इति यावत्, यद्वा “ तत्त्वमार्गानुसंधानादर्थनिर्धारणं मतिः । " तद्वान् ज्ञानवान् , तदुक्तं भगवद्गीतासु-" इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ (१३।९). "एतज्ज्ञानमिति प्रोक्तं " (१३।१२) इति । विषयविरागहेतुकः शान्तोऽत्र रसः ।] ४९४ ॥ [ एवं बुद्धः वैराग्यमात्रकारणकसंन्यासांगीकरणरूपां स्वमनीषां बोधयन् मित्रं प्रत्यावर्तितुं प्रार्थयते यातु इति । भवान् इति बड्डुमानेन ताटस्थ्येन उक्तिः । अन्त्याश्रमः "विरक्त: संन्यसेद्विजः" इति अङ्गिरःस्मृते: क्रमेण आश्रयणीयेषु ब्रह्मचर्यगार्हस्थ्यवानप्रस्थसंन्यासाख्यचतुर्विधाश्रमेषु अन्त्यं संन्यासाश्रमं मोक्षसाधनम् ॥ अविद्या-जीवजगद्ब्रह्मस्वरूपाणां तत्त्वाग्रहणरूपा, तथा चोक्तं नैष्कर्म्यसिद्धौ-" ऐकात्म्याप्रतिपत्तिर्या स्वात्मानुभवसंश्रया । साऽविद्या संसृतेर्बीजं, तन्नाशो मुक्तिरात्मनः ॥” (१६) इति; यद्वा अविद्यादिषु पञ्चसु क्लेशेषु आत्मनो मूलोच्छेदहेतुत्वात् शत्रुभूतेषु एकः । सा च चतुर्विधा-अनित्येषु नित्यत्वबुद्धिः, अशुचिषु शुचिताबुद्धिः, दुःखे तत्साधने च सुखतत्साधनत्वबुद्धिः, अनात्मनि आत्मत्वबुद्धिः इति । तस्याः, प्रहाणस्य नाशस्य, संसिद्धये सम्यक् निर्वर्तनाय; तदुक्तं श्रीशङ्कराचार्यैः" अनात्मभूते देहादावात्मबुद्धिस्तु देहिनाम् । साऽविद्या, तत्कृतो बन्धस्तन्नाशो मोक्ष उच्यते ॥ " इति । अविद्यानाशः परमानन्दप्राप्तेः उपलक्षणं, तथाहि वेदान्तानां फलद्वयं-अविद्यामूलकसर्वानर्थनिवृत्ति: परमानन्दप्राप्तिश्च, यत् मोक्ष इत्यभिधीयते ॥ तथा चोक्तं आत्मपुराणे-" अमृतत्वं हि मोक्षः स्यान्मोक्षो देहाद्यभावतः । अज्ञानस्य
४९५ प्यन्याश्रमे (५)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com