________________
कुटनीमतम् ।
१३९
श्रुत्वा सुन्दरसेनः सुहृदमवोचयपतवैक्लव्यः । 'प्रतिबोधितं मनो मे धीरेणानेन युक्तमुपदिशता ॥ ४९३ ॥ क्षणदृष्टनष्टवल्लभजन्मजराव्याधिमरणपरिभूते ।
परिवर्तिनि संसारे कः कुर्यादाग्रहं मतिमान् ॥ ४९४ ॥ चतुर्थाश्रमलिङ्गं, तस्य ग्रहणं यत्र तत् व्रतं संन्यासः, तथा च वायुपुराणे-"चतुर्थमाश्रमं गच्छेत्संन्यस्य विधिना द्विजः । . . 'दण्डं च वैणवं सौम्यं सत्वचं समपर्वकम् । वेष्टितं कृष्णगोवालरज्ज्वा च चतुरंगुलम् ॥ ग्रन्थिभिश्च त्रिभिर्युक्तं जलपूतेन चोपरि । गृह्णीयाद्दक्षिणे हस्ते मन्त्रेणैव तु धर्मवित् ॥” इति । संन्यासग्रहणविधिषुः एको विधिः दण्डग्रहणम् । स तुः “इन्द्रस्य वज्रोऽसि वार्चनः शर्म मे भव यत्पापं तन्निवारय ।" इति दण्डं संप्रार्थं "सखा मा गोपाय" इति मन्त्रेण दक्षिणहस्ते दण्डं धारयेत् इति । तच्च " सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्वधः । एकदण्डं गृहीत्वा च भिक्षुधर्म समाचरेत् ॥” इतिः स्मृतेः । तत्र सर्वकर्मणां न्याससूचनार्थ भिखासूत्रत्यागः, गोसर्पनिवारणार्थ वाङमन:कायनिग्रहसूचनार्थ च दण्डग्रहणं; उक्तं चेदं प्रकारान्तरेण नारायणेन परमहंसोपनिषद्दीपिकायां-" मानसस्य ज्ञानदंडस्य चित्तविक्षेपेण विस्मृ. तिर्मा भूदिति स्मास्कः काष्ठदण्डो ध्रियते ।" (३) इति ॥ हित्वा विहाय ] ॥४९२॥ [तच्छ्रवणेन सुन्दरसेनस्य प्रबोधोत्पत्तिमा श्रुत्वेति । ] वैक्लव्यं संमोहः [ धैर्यशथिल्य वा, व्यपेलवैक्लव्यः अविहल: स्थिरचित्तः । युक्तं कर्तव्यं इत्यर्थः ॥ तयाहि कालिदास:-" अवगच्छति मूढचेतनः प्रियनाशः हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते कुशलधारतया समुद्धृतम् ॥ " (रघु० ८ । ८८) इति ॥] ४९३ ।। " संसारदोषमवधारयतो यथावद्वैराग्यमुद्भवति चेतसि निष्प्रकम्पम् ।" इत्युक्तेः तस्य वैराग्यगर्भ अनुतापी शमप्रकर्ष च आह क्षणेतिः। क्षणे एव, “अष्टादश निमेषास्तु काष्ठा, त्रिंशत्तु ताs कला । तास्तु त्रिंशत् क्षणः, " इति अमरः, अल्पकालेन इत्यर्थः; आदौ दृष्टः पश्चात् नष्टः अदर्शनं गताः इति यावत्, वल्लभः प्रियजनः चासौ जन्मादिना ] परिभूतः आक्रान्तः [च व्याक्तमथ्यः तस्मिन् , तथा च श्रीआत्मपुराणे-" इमाः प्रियतमा रामाः पुत्रपौत्रादयोऽपि च । आयुर्भूमिमहाराज्यं हस्त्यश्वकनकादयः॥ (९।२०७) अद्य नासन् , पुमः श्वस्ते भवितारः, परेऽहनि । न भविष्यन्ति, तेनामी यम कष्टतमाः स्मृताः ॥" (२०८) इति । जन्म जनिः । जरा वृद्धावस्था, यथा-" रूपस्य हन्त्री, व्यसमं बलस्य,, शोकस्य योनिनिधनं रतीनाम् । नाशः स्मृतीनां; रिपुरिन्द्रियाणा
४९४ आवर्तिनि (प)। ग्रहं सुमतिः (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com