________________
१३८
दामोदरगुप्तविरचितं तस्मिन्निद्धहुताशनविनिपतने कृतमतौ शुचाऽऽकुलिते । मनसि स्फुरितामार्या पपाठ कश्चित् प्रसङ्गेन ॥ ४९१ ॥ 'अनुमरणे व्यवसायं स्वीधर्मे कः करोति सविवेकः ।
संसारमुक्त्युपायं दण्डग्रहणं व्रतं हित्वा ॥ ४९२ ॥ ता इति चेत् , न, तासां जातिमत्त्वं प्रबन्धान्ते टीकायां वेश्याजातिविचारे वक्ष्यते इति ॥ ] ४९० ॥ [तस्मिन् सुन्दरसेने, ] इद्धः प्रदीप्तः, [ हुताशनविनिपतने अभिप्रवेशे, शुचा शोकेन। मनसि स्फुरितां स्मरणपथं आगताम् । ] ४९१ ।। [ अनुमरणं तु भर्तरि मृते तद्देहाप्राप्तो तत्पादुकादिग्रहणेन पृथक् चितारोहणेन देहत्यागः इति विशिष्टार्थः; अत्र तु सामान्यार्थों ग्राह्यः-प्रियस्य प्रियाया वा मरणं अनु पश्चात् मरणं म्रियते अनेन इति करणार्थे ल्युट् तस्मिन् अमिप्रवेशविषभक्षणादौ, तेन देहत्यागे वा इत्यर्थः ॥ तच ब्रीधर्म एव, तदनुष्ठात्री च पतिव्रता भण्यते, तदुक्तं"मते म्रियेत या पत्यो सा खी शेया पतिव्रता ।" इति । तथा च दशकुमारचरिते (उ०४)-"श्रीधर्मश्चैष यददुष्टस्य दुष्टस्य वा भर्तुर्मतिर्गन्तव्येति"। ॥ इति । तथा च कालिदासोक्ति:-" शशिना सह याति कौमुदी, सह मेधेन तडित् प्रलीयते । प्रमदाः पतिवर्ल्समा इति प्रतिपनं हि विचेतनैरपि ॥” ( कुमार. ४ । ३३ ) इति; एवं माधोऽपि प्रदोषवर्णनसो-" रुचिधाग्नि भर्तरि भृशं विमला: परलोकमभ्युपगते विविशुः । ज्वलनं विषः, कथमिक्तरथा सुलभोऽन्यजन्मनि स एव पतिः ॥" (९ । १३) इति । मदालसाचंबा अपि-"मतायां तन्वङ्गयां ध्रुवमनुचितं जीवनमिदं, शरीरस्य त्यागः परमनुचितानामनुचितः। प्रशस्यन्ते कान्ता जगति दयितेनानुमरणे, जनाः स्त्रीणामथे मृतमुपहसन्तीव पुरुषम् ॥” (४।१११) इति ॥ कादंया तु महाश्वेताश्वासनप्रधटके अनुमरममात्रस्य अति नियोजनत्वं सोदाहरणं प्रतिपादितं तत्रैव द्रष्टव्यम् ॥ इदं सहगमनं अन्वारोहणं का इत्यपि उच्यते ॥ तस्मिन् , व्यवसायं निश्चयं, सविवेकः युक्तायुक्तदर्शनः । तथा च रघुवंशे तादृशं अजं प्रति वसिष्ठसन्देशे-" रुदता कुत एक साः पुनर्भवचा नानुमृताऽपि लभ्यते । परलोकजुषां स्वकर्मभिर्गतयो भिन्नपया हि देहिनाम् ॥" (८८५) इति । तथा च " मृतोऽपि मानुषः शक्तो नानुगन्तुं मृतं जनम् । जायावर्ज च सर्वस्य याम्यः पन्था विभिद्यते ॥ ॥ इति स्मतिः। संसारात् भवात्, मुक्तेः मोक्षस्य, उपायं तत्सिद्धौ साधनं । तथा च श्रुति:-"न कर्मणा न: प्रजया न. धनेन. त्यागेनैके अमलत्वमानशुः" इति (महानारायणोपनिषदि १०५।)। दण्डग्रहण-दण्डं
४९१ शुचा कलिते ६ गो २. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com