________________
कुट्टनीमतम्।
१३७
भगवान विहिता धामी
भगवन्हुतवह, मामा लावण्यसमुद्रसारमुद्धृत्य । कथमपि विहितां धात्रा धक्ष्यस्येनां जगभूषाम् ॥ ४८९ ॥ इति विलपन्तं बहुविधमवीर्य सुहत् पुरन्दरस्य सुतम् ।
काष्टविरचय्य चितां तामकरोदग्निसागणिकाम् ॥ ४९०॥ बान्धवजनम् । अदर्प कन्दर्प, जननयननिर्माणमफलं, जगजीर्णारण्यं, कथमसि विधातुं व्यवसितः ॥ " ( ५।२९) इति । प्रियां कार्मणतनुधारिणीम् इत्यर्थः, किं न चिन्तितं काक्वा न चिन्तितमेव इत्यर्थः । चिन्ता तु इष्टानिष्टपरिणामविचारः।। अत्र ‘सा भुवि ' इत्यादौ काव्यलिङ्गं, ' तया विना' इत्यादौ विनोक्तिः, ' किं न चिन्तितं ' इत्यत्र काका वक्रोक्तिः; ततः यन्मरणं विवक्षितं तस्यैव, स्वलोकचारुतासम्पादनार्थ त्वया तन्नयनं कृतं इति व्यङ्गयार्थीपलब्ध्यै " आत्मस्थानं प्रियां नयता' इति भङ्गयन्तरेण उक्तत्वात् , पर्यायोक्तिः; एवं अत्र नाना अलंकाराः ॥ अपि च अत्र ' सा भुवि ललामभूता' इति प्रियाप्रशंसया शृङ्गारः, ' तया विना विश्वं शून्यं' इति अद्भुतः, ' किं न चिन्तितं ' इति आक्षेपात् वीरः, 'आत्मस्थानं नयता' इति मृत्युबोधात् करुणः, इति नाना रसा: ॥ ] ४८८ ॥ [ उन्मादातिशयेन तस्याः देहहरं अग्निं प्रार्थयते भगवन्निति । भगवन् इति उक्तिः अग्नेः लोकपालत्वात् , तस्य चाटुर्वा । हुतवह अग्ने, स्वस्मिन् हुतं द्रव्यं देवेभ्यो वहतीति हुतवहः, आर्यैः मनुष्यजीवनस्य यज्ञरूपत्वात् जीवनान्ते जीवनसाधनं देहोऽपि अमौ एव हूयते, अत: स संस्कारः अन्न्या इष्टिः इति अन्त्येष्टिनाम्ना व्यवह्रियते, तेन च हुतद्रव्यवत् शरीरमपि लोकान्तरं नीयते इति मतिः, अत: 'हुतवह' इति शब्दसम्बोधनं साभिप्रायम् । लावण्यं पूर्व (आ.१८३) उक्तं, सारं श्रेष्ठभागम् । कथमपि महीयसा प्रयत्नेन । विहितां घटितां निर्मितां, मा धक्ष्यसि इति वर्तमानसामीप्ये भविष्यत् । भूषां भूषणम् ।। अत्र तस्याः दाहप्रतिषेधस्य लावण्यसारमुपादाय धात्रा कष्टोत्पादनेन समर्थनात् काव्यलिङ्गमलंकारः, तेन च भगवन् परमानुचितकारी मा भूः इति अभ्यर्थना द्योत्यते ॥ ] ४८९ ॥ [ इति एवं प्रकारेण, विलपन्तं दुःखजं वच: उदीरयन्तं, बहुविधं गुणस्मरणान्योपालंभदाहनिषेधाद्यनेकप्रकारं; अवधीर्य अविगणय्य अवज्ञाय, सुहृत् गुणपालितः, चिता “ देहदाहाय काष्ठानां संचयः सामिकश्चिता । " इति । ] अमिसात् अम्यधीनां अकरोत् ददाह इत्यर्थः । [ “देये त्रा च " ( पा०५।४।५५) इति चकारात् सातिप्रत्यय: । वेश्यानां वर्णान्तःपातित्वाभावात् न अमिसंस्कारार्ह___४९० मवघार्य (कापा )। बहुविधगतवीर्यसुहृत्पुरन्दरप्रभवम् (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com