________________
कुट्टनीमतम्
'एते वयं निहत्ता मुश्च रुषं, देहि कोपने वाचम् ।
उत्तिष्ठ, किमिति तिष्ठसि भूमितले रेणुरूषितशरीरा ॥ ४८२ ॥ विनिमील्य दृशौ कस्मादप्रतिपत्त्या स्थिताऽसि शुभवदने । त्वदवारितगमनविधेरपराधितया न मेऽस्ति संयोगः ॥ ४८३ ।। नाकाधिपतिपुरस्त्रीरभिभवितुं त्वयि दिवं प्रयातायाम् ।
सत्स्वपि शरेषु पञ्चसु निरायुधः साम्प्रतं मदनः ॥ ४८४ ॥ [ इतः सुन्दरसेनस्य विलापाष्टकम् । तत्रादौ तां जीवन्तीमिव भावयित्वा नायिकानुनयं कुरुते एते इति । एते अपरोक्षाः, वयं इति सोत्प्रासोक्तौ बहुवचनं, निवृत्ताः प्रत्यागताः, अतः मत्प्रवासजनितं रुषं रोषं-स्त्रीपुंसयोरेव मिथः अवज्ञादिजातं चित्तज्वलनं रोषः-तं, मुञ्च त्यज, प्रत्यागमनेन अपराधविगमे सति इति भावः; अत एव, कोपने क्रोधशीले भामिनि, वाचं प्रत्युत्तरं रोषापगमदर्शकं, देहि यच्छ । अपि च भूमेः उत्थानेनापि रोषमुक्तिं प्रत्याययितुं प्रार्थयते उत्तिष्ठेति । तथापि अनुत्थानं दृष्ट्वा एतावद्दीर्घरोषेण स्वावज्ञायाः हेतुं पृच्छति-किमितीति । किमितिः वस्तुस्वरूपानिश्चये । रेणुरूषितशरीरा पांसुधूसरितदेहा। ] ४८२ ॥ [ कोपातिशयेन माऽस्तु वचनं, दृशाऽपि किं मां न पश्यसीत्याह विनिमील्येति । कस्मात् केन हेतुना, अप्रतिपत्त्या जडतया निश्चलतया, स्थिताऽसि वर्तसे; अथवा, अप्रतिपत्ति इति च्छेदः, न प्रतिपत्ति: प्रवृत्ति: यस्मिन् कर्मणि तत् यथा भवति तथाभूतं रूपं निर्व्यापाररूपं, आस्थिताऽसि आश्रिताऽसि इत्यर्थः । शुभवदने-वदनस्य शोभा प्रियवचनानां उक्तिः, तदश्रवणेन अनुनयार्थ तथोक्तिः; मृतावस्थायामपि मुखच्छायाया अनष्टत्वात् वा शुभवदने इत्युक्तिः । तस्याः एवंविधासंभाव्यवर्तने स्वापराधमेव हेतुत्वेन संभाव्य तस्याः मरणानुसन्धायकं संयोगाभावं निश्चिनुते त्वदेति । अपराधितया मदीयावाच्याक्षम्यमहादोषानुसन्धानेन हेतुना, त्वदवारितगमनविधेः त्वया अप्रतिषिद्धप्रस्थानस्य, मे मम, त्वया सह संयोगः मेलनं, नास्ति न भवति । मरणं व्यञ्जितं फलं, तत्र हेतु: असंयोगः, तस्य मद्गमनं, तस्य त्वया अप्रतिषेधः, तस्य मम कोऽपि अपराध: इति हेतुहेतुमद्भावपरम्परा । अनुमानालंकारः॥ लोकेऽपि अपराधिन: मुखं अपराधितेन न दृश्यते, तेन सह संभाषणं च न क्रियते इति प्रसिद्धेरपि अत्र पूर्वार्ध अनुसन्धानं द्रष्टव्यम् ॥ त्वद्वारितगमनविधेः' इति पाठे त्वया वारिता गमनविधिः यस्य तस्य मम इत्यर्थः । पूर्व गमनवारणस्यानुक्तेः अयं पाठः न समीचीनः ॥1४८३ ॥ [ व्यञ्जितं
४८४ पुरन्ध्री (प. गो २) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com