________________
१३२
दामोदरगुप्तविरचितं
विनिवृत्त्य यामि दग्धुं मद्विरहात्त्यक्तवल्लभप्राणाम् । भवतु वराक्यास्तस्याः सप्तार्चिदानमात्रमुपकारः॥' ४८०॥
गत्वाऽथ तमुद्देशं यस्मिन्सा पञ्चभावमापना । विललाप मुक्तकण्ठं विलुठन् भुवि सहचरेण धृतमूर्तिः ॥४८१॥ मन्दमन्दं नमयाम्बभूव " ॥ (२।२८) इति भामिनीविलासे। (अत्र यान्तीं पलायमानां, कूजन् सुरतार्थ रुतविशेषं महाशब्दं वा कुर्वन् , अत्र विवक्षितं स्वसुरतौत्कण्ठ्यं स्मितवदननमनाभ्यां व्यञ्जितम् ॥) तत् मानेन यथा-" अद्यापि तन्मनसि सम्परिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहृत्य रोषात् कर्णेऽर्पितं कनकपत्रमनालपन्त्या " ॥ इति बिल्हणपंचाशिकायाम् ; ( कनकपत्रस्य कर्णार्पणचेष्टया स्वस्याः सौभाग्यं अत एव पत्युः दीर्घजीवनं आशंसितम् ॥ ) तदीर्ण्यया यथा-" वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी । अंसदेशविनिवेशितां क्षणादाचकर्ष निजबाहुवल्लरीम् " ॥ (२।२२) इति भामिनीविलासे ॥ इति गात्रजा नायिकालंकाराः ॥ यद्यप्यत्र सर्वमिदं नातिप्रयोजकं तथापि काव्यस्य लोकव्यवहारादिशापनेन व्युत्पत्त्याघायकत्वरूपहेतुमत्त्वात् संक्षेपेण इदमत्र उक्तम् । एवमेवान्यत्रापि बोध्यम् ॥ मूले-गतिः गमनस्थानं आश्रय इति यावत् । शशधरेत्यादिः उपमा । शशधरइत्यनेन पूर्णचंद्रता द्योत्यते तत्रैव शशाभिव्यक्तेः । अन्तक: यमः । अन्तः समीपं, “ अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः ।अवयवेऽपि " इति हैमः ॥ 1 ४७९ ॥ वल्लभाः प्रियाश्च ते प्राणाः । दग्धुं निष्पुत्रायाः वेश्यायाः अन्तेष्टयां तत्प्रियस्यैव कर्तृत्वाधिकारात् , वराकी दीना । सप्ताचिः-सप्ताः विस्तृता: काल्यादिसप्तसंख्याकजिहारूपाः वा । अर्चिषः ज्वालाः यस्य स: अमिः; तस्य दानं दाहविधिः इत्यर्थः । उपकारः उप अधिकं करोतीति उपकारः कृतज्ञतया प्रतिकृतम् ॥ ] ४८० ॥ [ तादृशदशाविशिष्टाया: तस्याः दर्शनेन करुणारसपराधीनचेतसः चेष्टामाह गत्वेति । उद्देशं स्थलं, पञ्चभावं देहस्य उपादानकारणीभूतानि यानि पृथ्वीजलतेजोवाय्वाकाशाख्यानि पञ्चमहाभूतानि तेषां भावं-आत्मत्वं सत्तां स्वस्वरूपधृति-पञ्चभावं पञ्चतां पञ्चसु भूतेषु स्वस्वांशेन स्थितिं लयं इति यावत्, मृत्युं इत्यर्थः; ] पञ्चभावो मरणं, " स्यात् पञ्चता कालधर्मः " इति अमरः । [ विललाप रुरोद, मुक्तकण्ठं अत्युच्चैः, सहचरः सुहृत् मित्रं, धृतमूर्तिः अवष्टंभितशरीरः । ] ४८१ ॥
___४८० मद्विरहे मुक्तव० (प. कापा) ४८१ मुक्तनादं (4) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com