________________
कुटनीमतम् ।
१२१ यौवनचापलमेतद्यन्मादृशि भवति कौतुकं भवताम् । यत्तु सुखमनवगीतं तस्य स्थानं निजा दाराः ॥ ४६१ ॥ ते मधुराः परिहासास्ता वक्रगिरः स वामतासमयः । नो हृदये कर्तव्या रहसि क्षेमार्थिना भवता ॥ ४६२ ॥
स्वाभिमतो हेतुश्च पूर्वस्यां उक्तः । ४६० ॥ [ तस्य विरहजन्यशोकस्य लघूकरणाय स्वस्याः अन्यत्र तन्मनः प्रेरयितुं सयुक्तिकं वक्ति यौवनेति । मादृशि अशुद्धकुलोत्पनायां सामान्यायां, कौतुकं अभिलाषः, " कौतुकं त्वभिलाषेऽपि, कुसुमे, नर्महर्षयोः । परम्परासमायाते मङ्गले, चातिशायिनि || विवाहसूत्रे, विषयाभोगकाले, समुत्सवे ।" इति विश्वलोचने; तत् यौवनचापलं युवावस्थासम्बद्धं चित्तचाञ्चल्यं, अकृत्यं वा, न तु वास्तवसुखबुद्धिहेतुकम् । तथा च मच्छकटिके चारुदत्तोक्ति:-" गणिका मम मित्रमिति । अथवा यौवनमत्रापराध्यति, न चारित्रम् ॥" (९) इति । पुरुषाणां अनिन्द्यसुखाश्रयस्तु स्वीया जाया एव न सामान्या इति सिद्धान्तः । अनेन पूर्व परोक्षे तन्मित्रेण यदुक्तं ( आ. ४४० ) तदवष्टम्भितं इत्यनुसन्धेयम् । ] ४६१ ॥ [" साधारणस्त्री गणिका कलाप्रागल्भ्यधाष्टर्ययुक् ।" इति, " किन्तु तासां कलाकेलिकुशलानां मनोरमम् । विस्मारितापरस्त्रीकं सुरतं जायते नृणाम् ॥” इति च शृङ्गारतिलके निरूपितं, तादृश्या वस्तुस्थित्या स्वीयासमागमेऽपि त्वत्परिहासादीनां प्रसङ्गेषु स्मृत्या तत्र विरसत्वोद्भूत्या बाधसंभवात् कथं निजदारेषु सुखसम्भूतिः इति नायकाशङ्कां निरसितुं स्वकेलीनां विस्मरणमेव प्रार्थयते ते इति । ते अनुभूतार्थविषयाः मधुराः हृदयङ्गमाः प्रीयमाणान्तकरणाः । परिहासाः 'परीहासः' इत्यपि रूपम् , ते वाचा क्रियया च इति द्विविधाः, तत्र वाग्विषयः प्रियाकर्तृको यथा बुद्धचरितकाव्ये" पश्य भर्तश्चितं चूतं कुसुमैर्मधुगन्धिभिः । हेमपञ्जररुद्धो वा कोकिलो यत्र कूजति ॥" (४।४४ ) इति; अत्र ऋतुमत्या विदग्धया अप्राप्तरतः उपहस्यते । नायककर्तृकः स यथा नैषधीये महाकाव्ये-" वनकेलौ स्मराश्वत्थदलं भूपतितं प्रति । देहि मह्यमुदस्येति मदिरा ब्रीडिताऽसि यत् ॥" ( २०१९६ ) इति; अत्र तु मुग्धा संभोगप्रार्थनेन उपहस्यते । यथा वा-" निधिनिक्षेपस्थानस्योपरि चिह्नार्थमिव लता निहिता । लोभयति तव तनूदरि जघनतटादुपरि रोमाली ॥" [३३८ ] इति आर्यासप्तशत्याम् । अत्र शंगारनिधीभूतं अनंगमंदिरं व्यंग्योपहासेन लक्षितम् ॥ उभयकर्तृको यथा-" मधु तिष्ठति वाचि योषितां, हृदये हालहलं महद्विषम् ।" ( सौन्दरनन्दकाव्ये ८॥३५) इति प्रियायाः उक्तिः, तत्र " अत एव निपीयतेऽधरो,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com