________________
दामोदरगुप्तविरचितं
"
आ क्षीरवतो वृक्षादा सलिलाद्वा प्रिये प्रियं यान्तम् । अनुयायादिति वचनं तेन त्वमितो निवर्तस्व ।। ४५१ ॥ किं कुर्मो दैवहताः प्रभवति यस्मिन्कृशोदरि प्रसभम् । * प्रेमग्रन्थिच्छेत्ता गुरुशासनसायको निरावरणः ॥ ४५२ ॥ न द्रविणलवप्राप्तिकाश्रयपरिचयो न चाडगुणः । न स्वामिसमादेशो नाकारविलोभनं न चाख्यातिः ॥ ४५३ ॥ हेतुस्तव प्रवृत्तेरस्मासु, तथापि दैवयोगवशात् ।
1
,
Fears बन्धो यस्य विपाको प्रतीकारः || ४५४ ॥ ( युग्मम् ) स्खलितगमनः, अभिदधाति स्म अवदत् । ] ॥४५० ॥ [ तत्र आदौ आदीर्घपथं अनुगमनं प्रतिषेधति आ इति । आ मर्यादीकृत्य । क्षीरवान् क्षीरी वृक्षः, स च पञ्चविधः, “न्यग्रोघोदुम्बराश्वत्थपारीषप्लक्षपादपाः । पञ्चैते क्षीरिणो वृक्षाः । " इति, प्रस्तुते वटः । आ सलिलाद्वा यथा शाकुन्तले चतुर्थे शार्ङ्गरवः " 'आ उदकान्तात् स्निग्धो जनोऽनुगन्तव्य:' इति श्रूयते । तदिदं सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हसि । ” इति । अनुयायात् अनुव्रजेत्, वचनं स्मृत्यादीनां, तथा च - " नदीतीरे गवां गोष्ठे क्षीरवृक्षे जलाशये । आरामेष्वथ कूपादौ दृष्टं बन्धुं विसर्जयेत् ॥ " इति । ४५१ ॥ गमने निरुपा - यतां प्रतिपादयति किमिति । दैवहताः विधिवशवर्तिनः प्रभवति प्रभुः इव आचरति, प्रभुशब्दात् आचारक्विप्, प्रसभं बलात्, प्रेमग्रन्थिः प्रेममयो ग्रन्थिः, मोचयितुं अशक्यः दृढ हति यावत् । शासनं आदेश: आज्ञा, निरावरणः निर्निरोधः, सायकः खड्जश्व, “शरे खड्गे च सायकः । " इत्यमरः, निरावरणः कोशरूपावरणरहितः घातयितुं कोशात् आकृष्टः । रूपकालंकारः । ] ४५२ ॥ [ “ अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत् । व्यतिषजति पदार्थानान्तरः कोऽपि हेतुर्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते ॥ ” (६।१२) इति उत्तररामचरिते, तान् उपाधीन् विशेषेण निर्दिशन्, तस्याः प्रीत्युद्गमे न कोऽपि उपाधिः कारणं इति स्वानुभवं स्पष्टतया कथयति नेति । न अर्थलाभ:, न एकत्रावस्थानं, न प्रियवचनानि, न पित्रादिरूपप्रभोः आज्ञा, न सौन्दर्याकर्षणं, न च नापि, आख्यातिः प्रसिद्धिः || ४५३ ॥ - तव मयि प्रीतिरूपप्रवृत्तेः कारणं; अर्थात् आवयोः उत्तमा साहजिका एव प्रीतिः सम्भूता । तादृश्याः प्रीतेः फलं आमरणं वियोगाभाव एव समुचित: तथापि, नियतेः हेतोः, ईदृक् एतादृशः कोऽपि * इतः पतिचतुष्टयगतः पाठः प्रकरणापेक्षितः गो. पुस्तकेऽपि भ्रष्टः केवलं प. पुस्तके एव वर्तते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
११८
www.umaragyanbhandar.com