________________
११६
दामोदरगुप्तविरचितं
इति ढुङ्कृतिसंवलितैरायासनिवेदितार्थपदवाक्यैः । द्विगुणीकरोति कुलजा नायककर्माणि मोहनप्रसरे ॥ ' ४४५ ॥ (कुलकम् )
इत्थमुदीरितवाचं सुहृदमवोचत् पुरन्दरस्य सुतः । समुपस्थितजीवसमावियोगभयकम्पितो वचनम् ॥ ४४६ ॥ ' तातादेशेऽलंध्ये हारलताविरहपावके तीव्र || विधिवशवर्तिनि मरणे नो विद्मः कार्यपरिणामम् ॥ ४४७ ॥
1
I
उल्बणता प्रगल्भता मर्दनादिषु निर्दयता, गतत्रप निलज, स्वैरं मन्दं, " स्वैरं स्वच्छन्दमन्दयोः” इति विश्वलोचन:, चुम्बनादिव्यापारं कुरु इति शेषः । तथाविज्ञप्तौ कारणं दर्शयति निकटे इति । निकटे समीपे, परिवारजनः परिजनः भृत्यादिः, स्मरातुरस्य मदनावे - शवतः। तथा च कस्यचित् प्राचीनस्य रसिकस्य पद्यं - "जागर्ति लोको, ज्वलति प्रदीपः, सखीजन: पश्यति कौतुकेन । मुहूर्तमात्रं कुरु कान्त धैर्ये, बुभुक्षितः किं द्विकरेण भुङ्क्ते ॥” इति । इदं पद्यं महाकविबिल्हणस्य इति केचित् ॥ अत्र यथास्थितो मूलपाठः चिन्त्यः परिवारजन इत्यत्र स्मृधातुकर्मत्वेन षष्ठ्या दुर्वारत्वात् । तवेत्यतः षष्ठी न युक्ता “उभयप्राप्तौ कर्मणि । ” (पा.२ । ३ । ६६ ) इत्यनेन कर्मण्येव षष्ठी न कर्तरीति नियमात् । अतः “ निकटे परिवारजने विस्मृतिरेव " इति पाठ: कर्तव्यः, तत्रापि परिवारजनस्य कर्मण: अधिकरणत्वेन विवक्षायां सप्तमी, निकटे स्थिते परिवारजनविषये तव विस्मृतिरेव इति च अर्थः ॥४४४॥ इति एवंप्रकारैः, हुङ्कृतिः निषेधसूचकः कण्ठध्वनिविशेषः, ताभि:, ]. संवलितैः मिश्रैः। [आयासेन प्रयत्नेन, लजासत्त्वात्, निवेदितः प्रकटितः, अर्थ: मनोगतं, यैः तादृशानि पदानि वाक्यानि च यत्र तैः । पदसमूहो वाक्यम् । पदं, पदे, पदानि, वाक्यं, वाक्ये, वाक्यानि च, इत्यर्थः यचनस्योपलक्षणत्वात् ॥] द्विगुणीकरोति समुद्दीपयति [भूयो जातस्पृहाणि करोति, नायककर्माणि चुम्बनादीनि, मोहनप्रसरे सुरतप्रवृत्तौ । ][ सत्सु गृहवृद्धेषु " भूषणं योषितां लजा " इति कुलजानां नीतिः सुरतेऽपि न व्यभिचरतीति भावः । तेन तासां मुग्धावत् सव्रीडसुरतप्रयतनेन नायकरतिरसः प्रगुणीभवति । मुग्धा तु — “ यतते रतचेष्टायां गूढं लज्जामनोहरा । " इत्युक्तं रसार्णवसुधाकरे || ४४५॥ एवं नायकस्य नायिकायाश्च चक्षूरागमारभ्य तयोः प्रौढं संयोगशृङ्गारं वर्णयित्वा नायकप्रवासजन्यविरहहेतुकं नायिकामृत्युफलं विप्रलम्भं संक्षेपगुणं करुणरसोजीवितमुद्भावयति इत्थमित्यादिना । जीवसमा प्राणप्रिया || ४४६ || आदेशः आज्ञा, अलंघ्ये अवश्य पालनीये,.
,
४४५ 'रायास विवेचितार्थ ० ( प ) ४४७ तातादेशे लक्ष्ये (गो)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com