________________
कुट्टनीमतम् ।
सद्भावप्रेमरसं वलयावलिशब्दशङ्किता निभृतम् । *विदधानाऽङ्गसमर्पणमुन्मीलितकुसुमसायकाकूतम् ॥ ४४३ ॥ हाहा किमुद्धतत्वं, श्रोष्यति कथितत्रप, स्वैरम् । निकटे परिवारजनो विस्मृत एव स्मरातुरस्य तव ।। ४४४ ।।
११५
वा पद्मिनीव निःसहा भवति, तस्याः प्रियप्रसादनैकचित्तत्वात् । यद्वा सुरतव्यायाम: सुरते वस्त्रादिकर्षणम् । तस्मादेव सन्तुष्टत्वात् च अविरुद्धसंभाषा न कदापि प्रतिकूलभाषिणी । अनुवृत्तिः अनुकूलतया वर्तनम् । पुण्यवान् कृतपुण्यः, अनेन विरलत्वं सूचितम् । जायते सम्पद्यते भवति । जाया पत्नी, तथाहि उक्तं महाभारते - " आत्मा हि जायते तस्यां तेन जायां विदुर्बुधाः । भर्ता तु भार्यया रक्ष्यः कथं जायान्ममोदरे || ” (४।२१।४१-२ ) इति || वेश्यायाः निर्वेदादिभावदर्शनानां सुरतविनोदादिकृत्यानां च कपटाश्रयत्वात् ताभ्यः स्वीया एव वरा इति सूचितम् ॥ कुलवधूं उद्दिश्य – “अनुकूलां विमलाङ्गीं कुलजां कुशलां सुशीलसम्पन्नाम् । पञ्चलकारां भार्यां पुरुषः पुण्योदयाल्लभते ॥ " इति प्रसंगाभरणे ॥ अन्यत्र च, “ दुःखार्ते मयि दुःखिता भवति या, हृष्टे प्रहृष्टा तथा । दीने दैन्यमुपैति, रोषपरुषे पथ्यं वचो भाषते । कालं वेत्ति, कथाः करोति निपुणा, मत्संस्तवे रज्यते । भार्या, मन्त्रिवरः, सखा, परिजनः, सैका बहुत्वं गता ॥ " इति । " आधौ सिद्धौषधिरिव हिता, केलिकाले वयस्या, पत्नी त्रेतायजनसमये, क्षत्रियाण्येव युद्धे । शिष्या देवद्विजपितृसामराधने, बन्धुरात, सीता सा मे शिशिरितमहाकानने का न जाता ॥ " इति च चम्पूरामायणे ( ४।४ ) । ४४२ ॥ ] [ हारलतासक्तिशिथिलीकरणाय त्रिभिः विशेषकेण कुलजायाः स्वीयायाः सुरतवैलक्षण्येन मनोहारित्वं निर्दिशति सद्भावेति । वलयावले: करकङ्कणानां झणत्कारमात्रेऽपि श्वशुरादिगुरुजनः तच्छब्दं श्रोष्यतीति शङ्कान्विता सती, निभृतं निश्चलं निःशब्दं इति यावत् यथा स्यात् तथा, सद्भावः शोभनो भावो मनोविकारो यत्र स: सद्भाव: निष्कपटः, प्रेमरसो यत्र तथाविधं - प्रियाय स्वाङ्गानां चुम्बनाद्यर्थ कपोलकुचादीनां समर्पणं, विदधाना कुर्वाणा, कथं ? उन्मीलितं विकसितं, कुसुमचापस्य मदनस्य, आकूतं अभिप्रायः अभिलाषो वा, यथा स्यात् तथा इति उन्मीलितकुसुमसायकाकूतं स्वस्या: कामातुरतासूचनं यथा भवेत् तथा, यद्वा यथा प्रियस्य कामो विकसितो भवेत् तथा इत्यर्थः । ] ॥ ४४३ ॥ [ तदीयां लजावैवश्यन्रीडाव्यञ्जिकां उक्तिं अनुवदति हाहेति । " हाहा तु खेदने " इति विश्वलोचनः, किं कीदृशं उद्धतत्वं
* इतः ४५४ आर्या पूर्वार्धपर्यन्तः पाठः काव्यमाला मुद्रितपुस्तके प्रभ्रष्टः । ४४३' कूलां ( गो ) ४४४ हाहा किमिदमत्त्वं ( प )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com