________________
कुटनीमतम्।
सुलभा तस्य विभूतिस्तस्य गुणा यान्ति जगति विस्तारम् । बहु मनुते तं सुजनस्तस्मै स्पृहयन्ति वान्धवाः सततम् ॥४३७॥ नासादयति स एकः सत्सेवितमार्गतः परिस्खलनम् । मण्डयति सोऽन्ववायं, स निवासः शर्मणामशेषाणाम् ॥४३॥ स भवति विनयाधारो, युक्तायुक्ते विवेकिता तस्य ।
वृद्धोपदेशवाचः श्रवणोदरपूरणं सदा यस्य॥४३९॥ (विशेषकम्) च परलोकसाधनं, तदुक्तं-" भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च । भार्या धर्मफलावाप्त्यै भार्या सन्तानवृद्धये ॥ (अत्र भार्यायाः प्रथमे पादे अर्थसाधनत्वं, द्वितीये कामसाधनत्वं, तृतीये धर्मसाधनत्वं, तुरीये च स्वर्गसाधनत्वं प्रोक्तं बोध्यम् ।) परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ॥” इति स्कान्दे लोपामुद्राप्रशंसायाम् ।। स्निग्धाः प्रीतिमन्तः, बन्धवः मातृपितृगोत्रीयाः स्वजनाः मित्राणि च तेषां, सम्पर्कः समागमः, तत्र आद्यानां व्यवहारसहायकत्वेन इहलोकसाधनत्वं, अपरेषां सदुपदेशदानादिना परलोकसाधनत्वम् ॥ ब्रह्मणः विप्रस्य मोक्षस्य च इदं ब्राज़, "ब्रह्मा.. यज्ञे विप्रे च..। क्लीबं तु वेदे मन्त्रेऽन्ने 'मोक्षे जपे धने चाथ । " इति केशवः, कर्म तत्र, सक्तिः सङ्गः सभक्ति दोषपरिहारपूर्वकं अनुष्ठानं, तत्र आद्ये अध्ययनादिषडिधकर्मणि सक्तिः स्वधर्मत्वात् इहलोकसाधनं, अपरस्मिन् विवेकादिचतुष्टये मोक्षप्रदायिनि सा परलोकसाधनं, सुधियां बुद्धिमतां, अस्तीति शेषः ॥ अत्र साधनं इत्येकवचनं गुरुपरिचर्यादिचतुष्टयस्य दण्डचक्रादिन्यायेन समुदायाभिप्रायकम् । ततः एतेषु एकस्मादपि स्खलने लोकहानिः. किमु वाच्यं तव सर्वस्खलनेषु; तथाहि-तव वेश्योपगमात् पितुः परिभवः (अवहेलनं), धर्मपत्नीत्यागः, बन्धुतावियोगः, स्वधर्मप्रमादश्च, प्रत्यक्षाः, तेन त्वया लोकद्वयं हारितम् इति सूचितम् ॥ न च अत्र समुच्चयालंकारः, सर्वेषां समुदितत्वेन हेतुकथनात् ॥]४३६॥ [ तत्र आद्ये प्राधान्येन गुरुपरिचर्या ऐहिकसुखसाधनमिति प्रथमं तां मनसि निधाय त्रिभिः विशेषकेण "गुरुवचनमवश्यमेव पाल्यं " इति नीतिं द्रढयितुं गुरुवचनसमादरसुफलानि आह सुलभेति । विभूतिः सम्पत्तिः । विस्तारं जले तैलबिन्दुवत् । बहु मनुते बहुमानस्य पात्रं करोति । बान्धवाः सम्बन्धिनो जनाः । ४३७ ॥ अन्ववायं पूर्वजोत्तरजानां समवायरूपं वंशम् । शर्म शणाति हिनस्ति अशुभं इति, सुखम् ॥ ४३८ ॥ विनय: अचापलं अनौद्धत्यम् । युक्तं शोभनं कर्म । विवेकिता सदसदां पृथक्तया ज्ञानम् ॥ यथोक्तं भामिनीविलासे-" गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा
४३८ य एकः (का)। चान्ववायं (का) ४३९ भवति स (प)। श्रवणोदरतर्पण (१)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com