________________
दामोदरगुप्तविरचितं
क हरिणचावरणं स्मृतिशास्त्रनिवेदितं व्रतं चरतः। कच पण्यस्त्रीगात्रस्पृष्टाम्बरधारणेषु बहुमानः ॥ ४१९ ॥ समिधामेव च्छेदनमभ्यस्तं शैशवात्समारभ्य । शठवनिताधरखण्डन उत्पन्नं कौशलं कुतो भवतः ॥ ४२० ॥ शुश्रूषणमेव गुरोः परिशीलितममलचेतसा सततम् ।
कुटिलमतयो भुजिष्याः कथं त्वयाऽऽराधिता निपुणम् ॥४२१॥ " उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ।" (मनुस्मृतिः २।१४०) इति लक्षितः, तस्य प्रतनु: अस्थूला, लता शाखा "समे शाखालते " इति अमरः,वेत्रलता कशारूपा या शिष्याणां ताडने उपयुज्यते 'सोटी । 'छडी' वा इति भाषायाम् , तया ताडनं इत्यादि। कम्प: त्रासेन वेपथुः । कुपिता-नेयं प्रणयकलहकुपिता तस्याः पादप्रहारासंभवात्, परन्तु प्रियस्य अल्पदोषे महादोषे वा क्रोधाक्रान्ता। निष्ठुरः निर्दयः । पादेत्यादि तूष्णीं लत्ताघातसहनम् । ताडनस्य सहनासहनयोः कथनात् अत्रापि विरोधः व्यङ्गयः, महदाश्चर्य च फलम् । ] ॥४१८॥ [स्मृतिशास्त्रैः गौतमबोधायनादिभिः ऋषिभिः श्रुतिमवलम्ब्य प्रणीतैः स्मृत्याख्यशास्त्रैः, यद्वा स्मृतिभिः शास्त्रैश्च धर्मसूत्रादिभिः, निवेदितं उपदिष्टं अनुशासितं; व्रतं ब्रह्मचर्यादि, यद्वा लघ्याश्वलायनस्मृत्युक्तानि महानाम्न्यादीनि चत्वारः व्रतविशेषाः, यद्वा उपनयनात् उपाकर्मान्तं क्रमेण आचरितव्यं सावित्रीव्रतं वेदाब्दव्रतं आरण्यकव्रतानि च; तत् सर्व चरतः तदनुष्ठानपरायणस्य । हरिणचर्मावरणं-उपनयनसंस्कारसमये प्रदत्तं आव्रतसमाप्ति धारणीयं ऐणेयं त्रिभिः खण्डैः स्यूतं अष्टाचत्वारिंशदङ्गुलपरिमाणं प्रावरणं, तच्च ब्राह्मणानां कृष्णाजिनं ऐणेयं विहितं; एणी बिन्दुरहिता मृगी, तत्सम्बन्धि ऐणेयं; तथाहि याज्ञवल्क्य:-उपनीतः " दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । " (१।१।२९) इति । पण्यस्त्री-मूल्यप्राप्या रमणी, वेश्या; अम्बरं वन; बहुमानः चित्तोन्नतिः । उत्तरार्धच्छायावाहिनी अत्रैव ३४९ तमा आर्या । ] ॥४१९॥ [ समिधां होमार्थ उपयुज्यमानानां परिमाणविशेषयुक्तानां प्लक्षादिकाष्ठविशेषाणाम् । शठवनिता कुलटा वेश्या ॥ अधरखण्डनं अधरस्य दंशनं दशनच्छेद्यम् । ] ॥ ४२०॥ [ शुश्रूषणं शुश्रूषणशब्दः गुरूपदिश्यमानवेदशास्त्रादिशुश्रूषाहेतुके सेवने रूढः-परिचर्या सेवा, परिशीलितं अभ्यस्तं, अमलचेतसा अकुटिलमतिना,] भुजिष्या दासी [ वेश्या, आराधिता:
४२० धर(वेंद्धन )मु (प) ४२१ "मचलचेतसा ( का.)। निपुणाः (का) निपुण (कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com