________________
कुट्टनीमतम् ।
क त्रेतानलधूमक्षोभितनयनाम्बुधौतवदनत्वम् । कच गणिकानिर्भर्त्सनशोक भरायातबाष्प सलिलौघः ॥ ४१६ ॥ क वषट्कारध्वानः षट्कर्मविभूषणं श्रवणपूरः । कच साधारणवनितारतिमणिताकर्णनौत्सुक्यम् ॥ ४१७ ॥ काचार्यप्रतनुलताताडन संक्षोभसम्भवः कम्पः । क्व च कुपितवारललनानिष्ठुरपादप्रहारविषहत्वम् || ४१८ ॥
१०७
लवनं, कुशानां तीक्ष्णधारत्वात् तद्विपाटने अङ्गुलिक्षतः जायेत तेन तत्कर्म निपुणतया क्रियते इति कुशान् लाति इति कुशल: इति शब्दः निपुणार्थे रूढः । सहसोदिता आकस्मिकी, वेदना व्यथा । दासी - भुजिष्या - वेश्या; यथा मेघदूतस्थ - " तत्रावश्यं ” इति श्लोकगत - ' वलयकुलिश' पदव्याख्याने " वज्रपर्यायत्वात् कुलिशशब्देन हीरका उच्यन्ते ” इति तट्टीकायां महिमसिंहगणिः, तथा " भुजिष्या प्रैष्यमात्रे स्यात् स्वतन्त्रायामपि स्मृत " इति धरणिकोशोक्त्या भुजिष्याशब्दस्य दासीवाचकत्वात् वेश्यावाचकत्वाच्च ये दासीवाचकशब्दा: ते सर्वेऽपि वेश्यावाचकाः इति विज्ञेयम् ॥ सङ्गरः युद्धम् । तत्र उन्मत्तया चण्डवेगया प्रौढया रुष्टया वा प्रियशरीरे नखदन्तक्षतादि क्रियते ॥ यत्र कुशक्षतः वेदनायै अभूत् तत्रैव नखक्षतः प्रीत्यै भवति इति विरोधोऽपि व्यङ्ग्यः, तेन च आश्चर्यम् | ] ॥ ४१५ ॥ [ त्रेतानलः त्रेतानि: गाईपत्याहवनीयदक्षिणाग्निनामकं अमित्रयं आहिताग्नीनां, क्षोभितं व्याकुलतां नीतम् । निर्भर्त्सनं तिरस्कार: । अनेन गणिकायां रागातिशयो व्यज्यते । ] ॥ ४१६ ॥ [ वषट्ङ्कारः यागे देवतायै हविर्दानसमये प्रयुज्यमान: शब्द: यथा इन्द्राय वषट् इत्यादौ । तथाहि वाग्धेन्वाः चत्वारः स्तनाः, तत्र स्वाहाकारवषट्काराभ्यां देवा आकार्यन्ते, स्वधाकारेण पितरः, हन्तकारेण हर्षद्योतकेन मनुष्याः आकार्यन्ते । ध्वानः ध्वनिः । षट्कर्माणि विप्राणां तु “अध्यापनं चाध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्वापि षट् कर्माण्यग्रजन्मनः । ” इति (मनुस्मृति: १०/७५ ) । श्रवणपूर : उच्च घोषतया श्रवणं पूरयति आप्यायति इति, यद्वा न केवलं स कर्मभूषणं अपि तु कर्णपूरः कर्णाभरणविशेषः इत्यपि शब्दसामर्थ्यात् सूच्यते ।] साधारणवनिता [ सामान्या ] वेश्या, [तस्या: रतिकाले मणितं पूर्वं व्याख्यातं ( आ. १५५) तेषां आकर्णने, औत्सुक्यं उत्कण्ठा । ] ॥ ४१७ ॥ [ पञ्चभिः स्वभ्यस्तबाल्यकालिकाचरणस्मरणपूर्वकं तद्विरुद्धाचरणं दर्शयति काचार्येति । आचार्यः गुरुः,
४१६ सलिलत्वम् (१) ४१७ सत्कर्मविभूषण (गो. का) ४१८ विषहित्वम् ( प )
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat