________________
कुहनीमतम् ।
निर्व्याजार्पितवपुषोनिवृतिमयमेव गणयतोर्विश्वम् । क्षणदा विरराम तयोरक्षीणाकाङ्क्षयोरेव ॥ ३९० ॥ मोहनविमर्दखिना विज़म्भमाणा स्खलदतिमेन्दम् । निद्राकषायिताक्षी हारलता वासवेश्मनो निरगात् ।। ३९१ ॥ 'परिचितपार्श्वगताऽहं, तेन समं पानभोजनं कृत्वा ।
नीता निशा कथाभिर्मोहनकार्य तु यत्किञ्चित् ॥ ३९२ ॥ (३)।[' रतविरतौ । इति पाठे तु वृत्तं निष्पन्नं यत्संभोगकार्य, अन्यत् समानम् ॥ ] ३८९ ॥ [परस्परं निर्व्याजेन वञ्चनाराहित्येन । ] निर्वृति: आनन्दः [ सौख्यं, “ निर्वृतिः सुस्थितायां स्यादस्तंगमनसौख्ययोः । ” इति विश्वः।] [ क्षणदा क्षणं उत्सवं ददातीति रात्रिः, अक्षीणाकाङ्क्षयोः अतृप्तयोः ॥ तथा च तयोः क्षणदा एव क्षयमाप, न तु विलासाकाङ्क्षा इति भावः । सुखिनां भूयानपि कालो लघीयानिव भवतीति भावः । तथा च उत्तररामचरिते भवभूति:--" किमपि किमपि मन्दमन्दमासत्तियोगादविरलितकपोलं जल्पतोरक्रमेण । अशिथिलपरिरम्भव्यापृतैकैकदोष्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥” (१ । २७) इति । अस्य श्लोकस्य वाणीविनोदपरं सुरतव्यापारपरं चेति द्विविधं व्याख्यानं तन्नाटकस्य वीरराघवकृतव्याख्यायां द्रष्टव्यम् ॥ ] ३९० ॥ [ एवं मुग्धासुरतपरकाव्यान्तरवर्णनवलक्षण्येन प्रगल्भासुरतवर्णनं समाप्य, चरमं शयित्वा पूर्वमेव प्रबुद्धायाः हारल. ताया रतालयात् प्रात: निर्गमनं प्रथमं प्राह मोहनेति । ] मोहनं सुरतं, [ तत्र यः विमर्दः पीडनं गजेन कमलिन्या इव, तेन खिन्ना क्लान्ता, विज़म्भमाणा मुखं व्यायतं कुर्वती निद्रानिधूननाय, स्खलद्गतिः गमने स्खलनवती निद्राशेषत्वात् निधुवने वा प्राप्तश्रमयोः पादयोः गमनासमर्थत्यात्, ] निद्रया [ सुरतावृत्या ] तदप्राप्त्या इत्यर्थः, [ यद्वा नेत्रयोः अल्पनिद्राया अवस्थिते:, यद्वा रतिश्रमसंचारिभावस्य अनुभावः निद्रा तया, ] कषायिते आरक्ते अक्षिणी यस्याः सा; [ वासवेश्मनः रतालयात्, मन्दं अलसं यथा स्यात्तथा स्वैरं, निरगात् बहिः अगच्छत् ॥ स्वभावोक्तिः अलंकारः, अस्यैव जातिः इति अपरं नाम । केषाञ्चित् मते नास्य अलंकारत्वं, तत्तु सामान्यवर्णनपरस्य वस्तुवैचित्र्यरहितस्य वा इति विज्ञेयम् ॥ ] ३९१ ॥ [ ततः सुन्दरसेनस्यापि स्वगृहं प्रातः प्रत्यागच्छतः तत्र वेशवीथ्यां यत् श्रवणपतितं अभूत् तत् द्वादशार्याभिः
३९० वि(नि.)वृत्तिमय (प)। रेव (प. गो२ ) रेवम् ( गो. का ) ३९१ दोबलविमर्द ( कापा)। लता वेक्ष्म (गो.) ३९२ पार्श्वमिता (प)। कार्य च ( गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com