________________
९८
दामोदरगुप्तविरचितं श्रमजलबिन्दूपचिता वृत्तस्मरणेन जातवैलक्ष्या ।
सा शुशुभे विपरीता पर्याकुलकेशभूषणा नितराम् ॥ ३८९ ॥ सुखजीवितत्वं निश्चायितमित्यर्थः । [ तस्याः परां तृप्ति प्राप्तायाः, अत एव निमीलितदृशः सुरतरससुखानुभूतिपारवश्यात् मुद्रितलोचनाया: निश्चलशरीरायाश्च, अत एव जडस्य तु मतवद्भासमानायाः, यथा कविरेव अग्रे (३९९ आ० )" सुरतरसमीलिताक्षी मृतेति भीतेन मुक्ताऽस्मि ॥” इति, नागरिकस्य तु इयं जीवतीत्यनुमितेः लिङ्गं तस्याः अनङ्गच्छाया बभूव । अनेन तस्या: सुरतसौख्यातिशयः असामान्य इति व्यज्यते । ] [अत्र शुद्धः अनुमानालंकारः । रतिलाभलक्षणं च रतिरहस्ये (१० । ४४ )-" स्रस्तता वपुषि, मीलनं दृशोः, मूर्छना च रतिभावलक्षणम् ॥” इति, रतिभावः सुरततृप्तिः ॥ ] ॥ ३८८ ॥ [ पुरुषायिते सुरतान्तावस्थाया वैलक्षण्यात् तामपि वर्णयति अमेति । विपरीता पुरुषायिता । एतदुचितसमयः अनङ्गरङ्गे (१० । ३१)—" जातश्रमं वीक्ष्य पतिं पुरन्ध्री स्वेच्छात एवाथ रतेष्वतृप्ता । कन्दर्पवेगाकुलिता नितान्तं कुर्वीत तुष्टयै पुरुषायितं सा ॥" लक्षणं तु-"उत्तानसुतं दयितं भुजाभ्यामालिङ्गय लिङ्गं विनिवेश्य गुह्ये । भजेन्नितम्ब परिचालयन्ती नारी तदा स्याद्विपरीतबन्धः ॥” इति । नायिकाया जघनचालनादिपरिश्रमेण स्वेदोपचय:, केशभूषणादीनां च अव्यवस्थितिः । वृत्तस्मरणेन-रतावेगे अनुभावितेन तदन्ते स्मृतिपथमागतेन स्वस्या: पुरुषवत् आचरितेन, जातवैलक्ष्या लजिता । नितरां अतिशयेन, शुशुभे कान्ति आप ॥ [ अस्य चतुरया प्रगल्भया संसेव्यमानस्य बन्धस्य आदिमथ्यावसानलीला: सुभाषितादिभ्यो रसयितव्याः। आरम्भस्य यथा-'पातितोऽसि कितवाधुना मया, हन्मि, संवृणु, कृतोऽसि निर्मदः । निम्नती कणितकङ्कणं मुहुः, कृष्णकुन्तलविचुम्बिताधरा, सान्द्रदोलितनितम्बमाकुला ।" इति रतिरहस्ये (१० । ४९), मध्ये यथा-" चलत्कुचं व्याकुलकेशपाशं स्विद्यन्मुखं स्वीकृतमन्दहासम् । पुण्यातिरेकात् पुरुषा लभन्ते प्रभावमम्भोरुहलोचनानाम् ॥ " इति; यथा वा-" जलधरैः स्थगितं शशिमण्डलं, नटनशालि युगं च रथाङ्गयोः । सरुतहंसमभूकमलद्वयं, वपुषि नर्मविशेषपुषि स्त्रियाः ॥ " ( ६ । ७० ) इति जानकीपरिणयकाव्ये । अवसाने तु यथा-" आलोलामलकावली विलुलितां बिभ्रचलत्कुण्डलं, किञ्चिन्मष्टविशेषकं तनुतरैः स्वेदाम्भसा जालकैः । तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतम्पत्यये, तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥ " इति अमरुकशतके
३८९ शुशुभे रतविरतौ ( कापा ) रतिविरतौ (प)। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com