________________
८४
दामोदरगुप्तविरचितं मुमनः कुडामवासः सज्जीकुरु किमिति तिष्ठसि विचिन्तः । अद्य तव दयितिकायाः किंजल्कक नर्तनावसरः ॥ ३४६॥ यदि नाम पञ्च दिवसांस्त्वयि कुरुते प्रेम धनलवं दृष्टा । तदपि न रागवती सा, कन्दर्पक किं वृथा गर्वः ॥ ३४७॥ जीवन्नेव विलासक परिहर दूरेण मूढ हरिसेनाम् । बद्धावेशस्तस्यां व्यापृतपुत्रो महाविषमः ॥ ३४८॥ केसरया क्षणदत्तं कृत्वांशुकमुपरि कामिजालस्य ।
स्तब्धग्रीवं भ्रमतश्चन्द्रोदय पश्य माहात्म्यम् ॥ ३४९ ॥ शृङ्गारभूषणभाणे-"रसज्ञलोकैरभिनन्दितानां वाराङ्गनाचन्दनवल्लरीणाम् । मुहुर्वमन्त्यो गरलं मुखेन स्वमातरः कालभुजङ्गय एव ॥ (२४) ॥ अपि च अयमाजन्मसिद्धः स्वभावः-तरुणं वा ललितं वा गुणोन्नतं वा कुलप्रसूतं वा । अपहाय मातृलोको घनिनं यं कञ्चिदेव कामयते ॥ (२५) ॥” इति । ] ३४५॥ [सुमनः स्वस्थचित्त इति सम्बोधनं, यद्वा सुमनःकुंकुमवासः इत्येकं पदं, सुमनोभिः पुष्पैः अलंकृतं कुंकुमेन केशरेण च रञ्जितं वास: वनम् । नर्तने तादृशं वनं परिधीयते । दयितिका इति वेश्याविशेषनाम । ] ३४६ ॥ [ रागवती स्नेहवती । गर्वः इष्टलाभादिना अन्येषामवज्ञा । तथाहि समयमातकायां--" वेश्यालताः सरागं पूर्व तदनु प्रलीनतनुरागम् । पश्चादपगतरागं पल्लवमिव दर्शयन्ति निजचरितम् ॥” इति। ] ३४७ ॥ [ जीवन्नेव " लक्षणहेत्वोः" (पा. ३ । २ । १२६ ) इति हेतौ शतृप्रत्ययः । परिहरणहेतुकं यतः जीवनं इत्यर्थः । यावत् प्रतिस्पर्धिना व्यापृताख्यस्य पुत्रेण न व्यापाद्यसे इति भावः।] बद्धावेशः धृताग्रहः अत्यासक्तः, [महाविषमः अप्रधjः। ] ॥ ३४८॥ [क्षणे महोत्सवे, यथा वर्षधिमङ्गलदिने ' जन्मगांठ ' इति भाषायां, होलिकादिसर्वसामान्ये वा; दत्तं वितीर्ण, अंशुकं वश्वं, उपरि कृत्वा उत्तरीयरूपेण सर्वदृश्यं धृत्वा; स्तब्धा ग्रीवा यथा स्यात् तथा, स्तब्धग्रीवता हि गर्विणः स्वभावानुभावः, तेन सगर्व इत्यर्थः; भ्रमतः पर्यटतः कामिजालस्य तन्नाम्नः, माहात्म्यं महत्तां, भोः चन्द्रोदय, पश्य; इति कस्यचित् काक्वा वक्रोक्तिः; तेन दत्तवस्त्रप्रदर्शनेन सा मय्येवानुरक्ता इति तस्य अभिमानं मिथ्यैव, वस्तुस्थित्या तस्याः
___३४६ विचित्तः (प. कापा) ३४७ न रङ्गवती (कापा) ३४८ जीवद्वेषि नला. वक (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com