________________
कुट्टनीमतम् ।
दृष्ट्वा त्वया विशेषक वलयकलापी शशिप्रभाभुजयोः। बाद भणभण कीहक्कानु तरः सोमयाऽऽदत्तः ॥ ३४३ ॥ अद्य चतुर्थो दिवसश्चीनाम्बरयुगलकस्य दत्तस्य । तदपि परुषाभिधाना वद मदनक किं करोम्यत्र ॥ ३४४ ॥ स्नेहपरा मयि केली, कलहंसक, किन्तु राक्षसी तस्याः ।
माता नात्मीकर्तुं वर्षशतेनापि शक्यते पापा ॥ ३४५ ॥ रात्रौ तु अन्येन सह उषितां, उपस्थिते विवादे व्यवहारे, वृद्धविटाः वेश्यादिव्यवहारे कुशलाः येऽत्र प्राडिवाकपदे वृताः, अधिकरणिकत्वेन कल्पिता वा, तेषां पुरः, तां पराजित्य तदुक्तिः अतथ्या इति निर्णाय्य दण्डरूपेण स्वदत्तात् द्विगुणं द्रव्यं तस्या अगृह्णात् इति छायार्थः । ] ॥ ३४२ ॥ [ इतः द्वादशसु विटानां परस्परालापाः विव्रियन्ते दृष्टा इत्यादि । विशेषक इति विटविशेषसम्बुद्धिः, त्वया, शशिप्रभाभुजयोः, [य इति अध्याहार्य, ] वलयकलापी मयूराकारं भूषणं, [ एतन्नामकं बाहुविभूषणं, तथा च तन्नामसंकीर्तने भरत:-" शङ्खकलापी कटकं तथा स्यात्पद्मपूरकम् । खजूरकांसोपितिकं बाहुनानाविभूषणम् ॥" (२१।२८-२९) इति, अत्र शङ्खकलापी एव वलयकलापी वलयानां शङ्खनिवृत्तत्त्वात् । दत्तः इति काकाक्षिगोलकन्यायेन उभयत्र सम्बध्यते, तं इत्यध्याहर्तव्यं, दृष्ट्वा, सोमया तन्नामिकया अपरया तत्परिचितवेश्यया, कीहक् कीदृशः, तरः भूषणविशेषरूपा भाटी, व कुत्र कस्मिन् देशे, आदत्तः इत्यत्र विश्लेषः गृहीत इत्यर्थः, तत् , बाढं कामं, वद । भणभण इति द्विरुक्तिः श्रवणौत्सुक्यात् शीघ्रं उत्तरदानं सूचयति । 'दृष्टस्त्वया । इति पाठस्तु सरलः, तत्र अग्रे ' वलयकलापः । इति पाठः योग्यः । ] ॥ ३४३ ॥ [कश्चिदन्यस्याः दुर्नयं मित्रं प्रत्याह अद्येति । चीनाम्बरं चीनदेशे निर्मितं वस्त्रं, तत् अतिसूक्ष्मं महर्घ च भवति ।] [ परुषं कर्णकटु अभिदधती-नानुकूला इत्यर्थः, “ अपमानितश्च नार्या विरज्यते" इति । यथोक्तं मृच्छकटिके-" स्त्रीभिर्विमानितानां कापुरुषाणां विवर्धते मदनः ।" (८।९) इति ।] ॥ ३४४ ॥ राक्षसी तत्तुल्या घोरा [ समागमार्गलरूपा इत्यर्थः, माता कृत्रिमा जननी व्याख्यातपूर्वा (आ. १४२)।] आत्मीकर्तुं अनुकूलयितुम् । [पापा अतिपापसम्पन्ना अतिदुष्कृत्यकारिणी दुष्टा इति क्रोधोक्तौ ।] [तथा च
३४३ दृष्टा त्वया (प.) दृष्टस्त्वया (गो २)। कीदृग् भद्रतरा सामया दत्ता (प) कीटक् क्वातुतरः सोमया दत्ता (कापा) । ३४४ वसञ्चित्रां (गो २. का)। ३४५ "हंसक किन्नरी (कापा)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com