________________
७८
दामोदरगुप्तविरचितं
बध्नन्ति येऽनुरागं दैवहतास्तासु वारवनितासु । ते निःसरन्ति नियतं पाणिद्वयमग्रतः कृत्वा ॥ ३२४ ॥ इदमुपदिशति वयस्ये सुन्दरसेने च मन्मथव्यथिते । प्रस्तावादुपगातुं गीतित्रयमभ्यधायि केनापि ।। ३२५ ।। ' तरुणीं रमणीयाकृतिमुपनीतां स्मृतिभुवा वशीकृत्य । परिहरति यो जडात्मा प्रथमोऽसौ नालिको विना भ्रान्तिम् ॥ ३२६ ॥ इदमेव हि जन्मफलं जीवितफलमेतदेव यत् पुंसाम् । लडहनितम्बवतीजनसंभोगसुखेन याति तारुण्यम् ॥ ३२७ ॥
(C
अनार्द्रमनसो दृढाश्च । [ विरोधालंकारः व्यङ्ग्यः तद्द्योतकापिशब्दानुपादानात् । ] समुद्रिका क्रीडासाधनरूपः संपुटकः, स्त्रीत्वं अपचयविवक्षातः, क्वगन्ति अनुकूलभाषिण्यो भवन्ति शब्दायन्ते च, यन्त्रप्रयोगः छलव्यापारः कलाप्रयुक्तिश्च । [ यथा यन्त्रगरुडय - न्त्रपुत्तलकादिषु । ] [ श्लेषोपमा ] ॥ ३२३ ॥ [ दैवं भाग्यं विधिः वा । ] पाणिद्वयमग्रतः कृत्वा भिक्षार्थ हस्तद्वयं प्रसार्य ॥ ३२४ ॥ [ मननं मत् चेतना, मथतीवि मथ:, मतो मथ: मन्मथः, “ मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे । ” इति । ] [गीति: आर्याछन्दोभेदः, तल्लक्षणं तु- यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये तावत्यः स्युस्तुरीयके गीतिः ॥ " इति ॥ ३२५ ॥ तरुणी" बालेति गीयते नारी यावद्वर्षाणि षोडश । तस्मात्परं च तरुणी यावता त्रिंशता भवेत् ॥ तदूर्ध्वमधिरूढास्याद्यावत्पञ्चाशता भवेत् । त्रृद्धा तत्परतो ज्ञेया सुरतोत्सववञ्चिता ॥ " इति नागरसर्वस्वे; अन्यत्र तरुणी योग्या इति अधिरूढा प्रौढाइति व्याहृता । उपनीतां समीपं प्रापितां, स्मृतिभूः मनसिज: सङ्कल्पयोनिः स्मरः । प्रथमः अग्रणीः । ] नालिकः अलिकं ललाटं तद्विहीनः, अभाग्य इत्यर्थः, [ वस्तुतस्तु नलं एव नालं अस्ति अस्य इति ठन् प्रत्यये नालिक: महिषः, तेन मूर्खः इत्यर्थः, मध्यदीर्घो नालीकशब्दोऽपि एतदर्थकः, " नालीकः पिण्डजेऽप्यज्ञे नालीकः शरशल्ययोः । " इति विश्वलोचने । विना भ्रान्ति निःसन्देहम् । तथा च भारविः - " उप· गतमवधीरयन्त्यभव्याः । " ( १०/५१ ) इति । " सौन्दर्यवल्लीव विलासविज्ञा तारुण्यसंपन्नमनोहरश्रीः । समागतेयं विजनेऽभिलाषादुपेक्ष्यते केन विचक्षणेन ॥ " इति `च पुरुषपरीक्षायाम् । ( ४३।६ ) ] ३२६ ॥ [ जन्म देहोत्पत्तिः, जीवितं देहधारणम्, ] लडहा: सुन्दर्य:, [ लडहस्तु पुमानयम् । विलासे भेद्यलिङ्गं तु, सुन्दरे शब्दवित्
३२५ इत्युपदिशति ( कापा ) । दुपयातं ( प. ) दुपजातं (काश )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com