________________
कुट्टनीमतम् ।
पुरुषाक्रान्ताः सततं कृत्रिमशृङ्गाररागरमणीयाः । आहन्यमानजघनाः करेणवो वारयोषाश्च ।। ३२१ ॥ उचितगुणोत्क्षिप्ता अपि पुरतो विनिवेशिते सुवर्णलवे । झमिति पतन्ति मुखेन प्रकटप्रमदा यथा च तुलाः ।। ३२२ ।। बहिरुपपादितशोभा अन्तस्तुच्छाः स्वभावतः कठिनाः । वेश्याः समुद्रि ( ग ? ) का इव कणन्ति यन्त्रप्रयोगेण ॥ ३२३ ॥
७७.
बोध्यः - अतिदेशन्यायेन इमे भेदा: युवतीनां अपि उद्भावयितुं योग्याः । तथाहि पुरुषान् स्वरूपमहिम्ना दूरादपि आकर्षितुं समर्था आकर्षिणी । आकृष्य नरान् तान् स्वसंलग्नान् करोति या सा चुम्बिका, आलोकमात्रेण स्पर्शमात्रेण वा तान् द्रावयितुं शक्ता द्राविणी, मोहयित्वा समागमादानेन भ्रामयति सा भ्रामिका इति ॥ एवं प्रस्तुते वेश्याः चुम्बकपाषाणशिलावत् पुरुषान् अन्यविषयेभ्यः स्वं प्रति आकृष्य तान् स्वासु संसक्तान् कुर्वन्ति इति भावार्थ: । अत्र व्यञ्जितसाम्येन वेश्यानां शिलावत् कठोरहृदयत्वं परमार्थत एव इति सूचितम् ॥ ] ॥ ३२० ॥ आक्रान्ताः परिकरिताः अधिष्ठिताश्च । कृत्रिमः केवलं वञ्चनायैव संपादितः नान्तरः, कृतिसंपादितश्च; शृङ्गारः रसविशेष:, [ " स्त्रीपुंसयोर्मिथो रागवृद्धि: शृङ्गार उच्यते । " इति रसरत्नहारे; ] [ सिन्दूरदानादिना यद्वा द्विरद भूषणैः, " शृङ्गारः सुरते नाट्यरसे द्विरदभूषणे । शृगारं चूर्णसिन्दूरे लवङ्गकुसुमे मतम् || " इति विश्वलोचनः । ] वेषरचना च, रागः प्रीतिः रञ्जनं च । आहन्यमानं ताड्यमानं [ सुरतक्रियायां अन्यदा वा समतलादिना ] जघनं कटिपुरोभागः [ तस्य मदनभूमित्वात्, ] पृष्ठप्रान्तभागश्च यासाम् । [ गतिसंवर्धनार्थ करेणवः तोत्रेण जघने हन्यन्ते, तथा च मुद्राराक्षसे द्वितीयाङ्के विराधगुप्तोक्ति:- " अथ जघनाभिघातमुत्प्रेक्षमाणा गजवधूरतिजवनतया गत्यन्तरमारूढवती ” इति । अत्र गम्योपमया वेश्यानां युवतिचरमभेदवद्धस्तिनीसाम्येन तद्वत् तासां सुरते दुःसाध्यत्वमपि सूचितम् । ] [ अत्र श्लेषविद्धं दीपकम् । ] ॥ ३२१ ॥ उचितेन अभ्यस्तेन योग्येन च, गुणेन सौन्दर्यादिना वर्तित - सूत्रेण च, उत्क्षिप्ताः प्रवृत्तकामा: प्रोन्नमिताश्च विनिवेशिते निमित्ततया नियमिते स्थापिते च । [ झगिति झटिति शीघ्रम् ] पतन्ति वश्या भवन्ति अधो भवन्ति च । [ प्रकटप्रमदा वेश्या:, तुला: तोलनयन्त्राणि । श्लेषसङ्कीर्णोपमा । ] ॥ ३२२ ॥ बहिरित्यादि । बहिरेव संपादितरूपशोभा इत्यर्थः, तुच्छाः निःसाराः रिक्ताश्च कठिनाः
३२२ 'मदाः कलाधिका तुला: ( कापा ) ३२३ भांति ( कापा )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com