________________
७४
दामोदरगुप्तविरचितं
मेरुमहीधरभुव इव किम्पुरुषसहस्रसेवितनितम्बाः । नीतय इव भूमिभृतां सुपरिहृतानर्थसंयोगाः || ३१६ ॥ बहुमित्रकरविदारणलब्धाभ्युदयाः सरोरुहिण्य इव । डाकिन्य इव च रक्तव्याकर्षणकौशलोपेताः ।। ३१७॥ प्रतिपुरुषं सन्निहिताः कृत्यपरा विविधविकरणोपचिताः । बहुलार्थग्राहिण्यः प्रकृतय इव दुर्ग्रहा गणिका: ।। ३१८ ॥ ( अर्थचतुष्टयवाचिनीयमार्या । )
तत्र नापेक्षा [ युवादिष्वेव ], द्रव्यप्राप्त्यैकासक्तत्वात् ; “ सुकृते वृषभे वृषः " इति अमरः । भगवति श्रीकृष्णे केवलम् अभिरताः प्रीताः कथं हिरण्यकशिपुमहासुरस्य प्रियाः, तस्य तद्विरोधित्वात् ; कृष्णं पापरूपं अभितः सर्वतो रतं यासां ताः, तथा सुवर्णान्नाच्छादनग्रहणप्रवीणा : ; " कशिपु त्वन्नमाच्छादनं द्वयम् " इति अमरः ॥ ३१५ ॥ [ त्रिभिः श्लेषोपमया आह मेरु इति । ] किंपुरुषा: [ कुत्सिताः पुरुषाः ] निन्द्यपुरुषाः, [ अश्वमुखा अनश्वमुखा इति भेदद्वयेन प्रसिद्धाः किन्नरनामान: ] देवयोनिविशेषाश्च । [ भूमिभृतो राजान: । ] अनर्थ: द्रव्यविहीनः [ तस्य ] संयोगः समागमः, पक्षे अनर्थस्य नाशस्य [ भयोत्पत्तेः वा ] संयोग उपलब्धिः परिहृतो वर्जितो यामिस्ताः । [ “ स्वतः परतो वा भयोत्पत्तिरित्यनर्थ: " इति कौटिल्य: ( ९।७ ) ] ॥ ३१६ ॥ मित्राणि समागमसमये सुहृद्रूपेण व्यवह्रियमाणाः पुरुषाः, मित्र: सूर्य:, करा हस्ता: किरणाश्च, विदारणं नखक्षतादिः पत्रोद्घाटनं च, अभ्युदय: संपत्ति: विकासश्व । [ डाकिनी देव्या अनुचरीभेद:, सा च रक्तपाननिरता भवति । ] रक्तः आसक्तः, रक्तं च रुधिरम् ; " रक्तोऽनुरक्तं नील्यादिरञ्जिते लोहिते त्रिषु । " इति मेदिनी । [ तथा च वासवदत्तायां कुसुमपुरवर्णनान्तर्गतवेश्याजनवर्णने “ जलौकसेव रक्ताकृष्टिनिपुणेन” इति ]॥३१७॥ प्रतिपुरुषं प्रतिमनुजं प्रतिजीवात्मानं व्याकरणस्थप्रतिप्रथमपुरुषादि, साधारणतया प्रतिमनुजं च । कृत्यपरा: उल्लुण्ठनरूपस्वकार्यकुशलाः, कार्यविधायिन्यः प्रकृतेरेव कर्तृत्वमिति सांख्यसिद्धान्तात्, कृत्यप्रत्ययाः परा उत्तरस्था याभ्यस्ता: । विकरणानि सत्त्वरजस्तमःसाम्यावस्थारूपप्रकृतेः महत्तत्त्वादिरूपेण परिणामाः, स्तम्भस्वेदादिनानाविकाराः, शबादि[ दश विकरणाख्य ]प्रत्ययाः, शैत्यादिविकृतयश्च । बहुलोऽर्थो बहु द्रव्यम्, वस्तु, अभिधेयः, प्रयोजनं च । प्रकृतिः सत्त्वरजस्तम:- साम्या३१८ विविधकरणकोपचिताः ( गो. का ) विकरणोपेताः ( कापा ) | ( अर्थ - चतुष्टयमत्र । का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com