________________
कुट्टनीमतम् ।
न कुलसमुत्पन्ना अपि भुजङ्गदशन कृतवेदनाभिज्ञा: । कन्दर्पदीपिका अपि रहिताः स्नेहप्रसङ्गेन ।। ३१४ ॥ उज्झतवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः । कृष्णैकाभिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥ ३१५ ॥
७३
तु चपलायाः । लक्ष्माश्रयेण सोक्ता विशुद्धधीभिर्जघनचपला || " इति छंदोमंजर्याम् ; प्राक्प्रतिपादितं आर्यासामान्यलक्षणं, चतुर्थपादे पंचदशमात्रात्मके जगणसत्त्वं चपलालक्षणं इत्यर्थः॥] जघनेषु चपलाः चञ्चलाः व्यभिचारिण्यः इत्यर्थः, अनार्या हीनप्रकृतयः [ विवेकशून्या वा । तथाच नलचवां कुण्डिननगरवर्णने - " सर्वतोमुखजघन चपलाभिरप्यनार्याभिः कर्णाटचेटीभिर्भरितं " इति । ] परेण काकेन भृतिः पोषो यासां तादृश्यः कोकिलास्वरूपाः, कथं कृतकः कृत्रिमो नेत्ररागो नेत्ररक्तिमा यासां तथा; तासां जात्यैवारक्तनेत्रत्वात् [ " कोकिलः परपुष्टश्च कृष्णः परभृतोऽसितः । वसन्तदूतस्ताम्राक्षः ” इति धन्वन्तरीयनिघण्टौ; ] परभृतयः परा भृतिः मूल्यं यासां, तथा केवलं प्रलोभनायैव प्रकटितनेत्रप्रीतयः, [ चः अन्यर्थे ] । वञ्चनाय [ प्रलोभनाय वा ] पुरुषेभ्यः सर्वाङ्गसमर्पणप्रदर्शनप्रवीणाः, अथ च रूपकोल्लुण्ठनप्रवणान्तःकरणतया असमर्पितो न आसक्तीकृतो [ यद्वा अनासक्त: असम्प्रापित: ] हृदयदेशो याभिस्ता: ॥ [ अपि च हृदयदेशपदेन कुचाभोगसूचनमपि कृतम् । यथोक्तं पञ्चायुधप्रपञ्चभाणे - " तथाहीयं मर्दनापातभीता - आश्लेषेऽपहरत्यतीव हृदयं " इति । ॥ ३१३ ॥ नकुलेषु [ 'नोलिया ' इति ख्यातेषु ] बभ्रुषु समुत्पन्नाः कथं सर्पदर्शनेन पीडाभाजः, तजातेः सर्पघातकत्वात् ; न कुले सद्वंशे उत्पन्ना: हीनजाति - त्वात्, भुजङ्गस्य जारजातीयस्य अवलोकनज्ञाने कुशलाः । [ दशनपदस्थाने दर्शनपदभ्रान्त्या व्याख्यातं, वस्तुतस्तु भुजङ्गानां विटानां दशनैः दन्तक्षतैः कृतानां वेदनानां अभिज्ञा: ] कामस्य दीपिका: प्रकाशिकाख्यबृहद्दीपस्वरूपाः, कथं स्नेहस्य तैलस्य संबन्धेन हीना: तन्मात्रप्रकाश्यत्वात् तासाम्, दीपिका उद्बोधयित्र्यः, स्वयं च रागहीनाः । स्नेहस्तु - " विस्रम्भे परमां काष्ठामारूढे दर्शनादिभिः । येनान्तरङ्गं द्रवति स स्नेह इति कथ्यते ॥ " इति लक्षितः ॥ ३१४ ॥ कामशास्त्रोक्तवृषलक्षणाक्रान्तपुरुष योगो यामि: परिहृतस्ताः कथं नरविशेषे अनाग्रहाः, [ " उपकारपरो नित्यं स्त्रीवशः श्लेष्मलस्तथा । दशाङ्गुलशरीरश्च धीमान् धीरो वृषो मतः ॥” इति स्मरदीपिका । ] वृषो धर्मः, तासां तेन शून्यत्वात्; कोऽपि पुरुषो भवतु
३१४ भुजङ्गदशनवेदनाभिज्ञा: ( गो . का . )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com