________________
कुट्टनीमतम् ।
यासां जघनावरणं परकौतुकद्धये न तु त्रपया । उज्ज्वलवेषा रचना कामिजनाकृष्टये न तु स्थितये ॥ ३०६ ॥ मांसरसाभ्यवहारः पुरुषाहतिपीडया न तु स्पृहया ।
आलेख्यादौ व्यसनं वैदग्ध्यख्यातये न तु विनोदाय ॥ ३०७॥ सः, “ हिरण्यं द्रविणं द्युम्नं " इति अमरः; एवं स एव च विरूपकः विशेषेण रूपमस्यास्तीति अतिरूपवान् , य: विरूपकः विविधा बहवो रूपकाः नाणकविशेषाः यस्य स:, रूपमेव रूपकं, स्वार्थे कन् , “ रूपं श्लोके यशोनाटकादौ सौन्दर्यशब्दयोः । ग्रन्थावृत्तौ तथाऽऽकारे स्वभावे नाणके मृगे ॥” इति महीपः । सुस्निग्धः स्नेही सः, यः सुस्निग्धः, द्रव्येण इति शेषः, रूक्षः कठोरः, तु अप्यर्थे, अरूक्ष: इति च्छेदः स्निग्धः इत्यर्थः, य: धनी इति शेषः । तथा च क्षेमेन्द्र:-" वित्तेन वेत्ति वेश्या स्मरसदृशं कुष्ठिनं जराजीर्णम् । वित्तं विनाऽपि वेत्ति स्मरसदृशं कुष्ठिनं जराजीर्णम् ॥" इति । अत्र प्रद्युम्नादिपदचतुष्टयस्य अर्थभेदेन पुनरावृत्तत्वात् यमकशब्दालंकारभेदः यमकावलिः, तथाहि " पदेषु यत्र सर्वेषु सादृश्यं दृश्यते यदि । यमकावलिरुद्दिष्टा श्लिष्टा यमककोविदैः ॥” इति; न च लाटानुप्रासः, तत्र पदानां तात्पर्यमात्रभेदेन इष्टत्वात् ; अत्र च समानपदानां भिन्नार्थत्वात् ; तद्वैपरीत्ये भासमानसमानार्थे पदभेदे पुनरुक्तवदाभासः, यथा-" द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ।" (५५) इति आनन्दवर्धनीये देवीशतके । पुनश्च अत्र य: धनी स एव तासां कामदेवः इत्याद्यर्थे सश्लेषं रूपकं, यः धनी स तासां कामदेवतुल्यः इत्यर्थग्रहणे तु उपमा ॥] [नात्र कथितपदत्वं दोषः, पदानामर्थान्तरत्वात् । ] ॥ ३०५ ॥ [ इतः पञ्चके परिसङ्ख्यालंकारद्वारा तासां गुणकर्मणां निरूपणेन ताः निन्दति यासामित्यादिना । ] कौतुकं आसक्तिप्रयोजकं आश्चर्यम् । स्थितये लोकमर्यादायै ॥[ उज्ज्वलवेषा रचना वनालंकारादिना शरीरप्रसाधनं, स्थितये स्वप्रतिष्ठानुरूपा मर्यादा इति । ] ॥३०६॥ [ मांसस्य तद्रसस्य च भक्षणं, अनेककामुकसंसेवनजन्यशरीरपीडाशमनार्थ, न तु तद्वाञ्छया।] व्यसनम् [ चित्तस्य विविधस्थापनादिकं ] आसक्तिप्रदर्शनं [वा] । वैदग्ध्यं प्रावीण्यम्। विनोदः स्वमनोनुरञ्जनम् ॥ [इयं ललिताख्या गीतिः गाथिनी वा इति गीतिभेद: ।] . ॥ ३०७ ॥ [ इतः त्रिषु श्लेषमूलकपरिसंख्या राग: रक्तिमा प्रीतिश्च; सरलत्वं ऋजुता
३०६ वेषाचरणं (गो२) वेषावरणं ( कापा) ३०७ विनोदः (प. कापा) [ अस्मिन्पाठे प्रक्रमभंगो दोषः] ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com