________________
७०
दामोदरगुप्तविरचितं
' यद्यपि मारप्रसरो दुर्वारः प्राणिनां नवे वयसि । चिन्त्यं तदपि विवेकिभिरवसानं वारयोषितां प्रेम्णः ॥ ३०२ ॥ वारस्त्रीणां विभ्रमरागप्रेमाभिलाषमदनरुजः । सहवृद्धिक्षयभाजः प्रख्याताः संपदः सुहृदः || ३०३ ॥ ताभिरवदातजन्मा करोति सङ्गं कथं यासाम् । क्षणदृष्टोऽपि प्रणयी, रूढप्रणयोऽपि जन्मनोऽपूर्वः ।। ३०४ ॥ प्रद्युम्नः प्रद्युम्नो विरूपकः खलु विरूपकः सततम् । सुस्निग्धः सुस्निग्धो रूक्षो रूक्षस्तु गणिकानाम् ॥ ३०५ ॥
፡
""
"
፡፡ 33
1
अवगीतिः वेश्यानुसरणनिन्दा || ३०१ ॥ [ मारप्रसरः कामविकारः, दुर्वारः अप्रतिनिषेध्यः, नवे वयसि तारुण्ये । ] अवसानं परिणामफलम् ॥ ३०२ ॥ [ " विभ्रमस्तु विलासे स्याद्विभ्रमो भ्रान्तिहावयोः । " इति विश्वलोचने, अपिच “ विभ्रमो भ्रूसमुद्भवः इति विभ्रमाः भ्रूविलासा:; रागः चित्तानुरञ्जनं, प्रेम प्रियतर्पणहेतुभूतः भावः स्नेहो वा, अभिलाषः प्रियकर्तृकालिङ्गनादितृष्णा, मदनरुक् कामव्यथा; अत्र रसार्णवसुधाकरे प्रेमरागादीनां भेदः उक्तः, यथा - " अङ्कुरपल्लवकलिकाप्रसूनफलभोगभागिय क्रमतः । प्रेमा मानः प्रणयः स्नेहो रागोऽनुराग इत्युक्तः || ” ( २ । १०९) इति । ( इयं रति: । ) " स प्रेमा भेदरहितं यूनोर्यद्भावबन्धनम् । दुःखमप्यधिकं चित्ते सुखत्वेनैव व्यज्यते । येन स्नेहप्रकर्षेण स राग इति गीयते ॥” इति च ॥ वस्तुतस्त्व विभ्रमादयः संभोगावस्था:, ताश्च " प्रेमाभिलाषो रागश्च स्नेहः प्रेम रतिस्तथा । शृङ्गारश्चेति संभोगः सप्तावस्थः प्रकीर्तितः ॥ प्रेमा दिदृक्षा, रम्येषु तच्चित्तमभिलाषकः । रागस्तत्संगबुद्धि: : स्यात्, स्नेहस्तत्प्रवणक्रिया ॥ तद्वियोगासहं प्रेम, रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा, संभोग: सप्तधाक्रमः ॥” इति रसरत्नाकरात् किरातटीकायां मल्लिनाथ: । प्रकृते विभ्रमः विलासः रतिः, मदनरुक् च प्रेम । ] संपदः संपत्ते:, सुहृदः मित्रकल्पाः, सहवृद्धिक्षयभाजः अन्वयव्यतिरेकिणः । तथा च सम्पत्सत्त्वे तासां विभ्रमादिविकासो नान्यथा इत्यर्थः ॥ ३०३ ॥ अवदातजन्मा सत्कुलोत्पन्नः । [ प्रणयः स्नेहः । ] जन्मनोऽपूर्वः अदृष्टचरः ॥ ३०४ || प्रद्युम्नः कामः कामसदृशश्च । कामकल्पादयो यथारूपमेव उदासीनतया ताभिर्व्यवद्दियन्ते, न तु तासु कश्चित् आन्तरो भावविकारादिः अर्थग्रहणैकासक्तत्वात् इत्यर्थः । [ यद्वा गणिकानां स एव प्रद्युम्नः कामदेवः तत्तुल्य इत्यर्थः, यः, प्रद्युम्नः प्रकर्षेण द्युम्नं धनं यस्य
३०२ वेशयोषितां ( प ) वेशयोषितः ( कापा ) ३०४ कुर्वीत समागमं ( कापा )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com