________________
कुट्टनीमतम् ।
अथ विदितचित्तवृत्तिः सक्तदृशं प्रियतमे समाकृष्य । मदनेन दह्यमानां विहसितविशदं जगाद तामालो ॥ २७६ ।। 'अयि हारलते संहर हरहुकृतिदग्धदेहसंक्षोभम् । सद्भावजाऽनुरक्तिन हि पथ्यं पण्यनारीणाम् ॥ २७७ ॥ अवधीरय धनविकलं, कुरु गौरवमकृशसंपदः पुंसः ।
अस्मादृशां हि मुग्धे धनसिद्धयै रूपनिर्माणम् ॥ २७८ ॥ वाचं वदन्तीति घोटकमुखः । " इति कन्याविनम्भणे वात्स्यायनः, तेन च प्रियमनसि अन्यथाभावः उदियात् इति प्रणयस्य प्रेम्णः भङ्गात् भेदात् भीता सती न किञ्चित् जगाद ॥ अत्र स्वाभिप्रायप्रकाशने कारणकलापे सत्यपि तत्कार्यानुत्पत्ते: विशेषोक्तिः अलंकारः, स च 'प्रणयभङ्गतो भीता ' इत्यनेन उक्तनिमित्तः । अनेन अस्याः बालात्वं व्यञ्जितम् । तथा च श्रीहर्षः-" का नाम बाला द्विजराजपाणिग्रहाभिलाषं कथयेदलजा । " (नैषध० ३ । ५१) इति ॥ ] २७५ ॥ [ विहसितं मध्यमो हासः, " आकुञ्चितकपोलाक्षं सस्वनं नि:स्वनं तथा । प्रस्तावोत्थं सानुरागमाहुर्विहसितं बुधाः" ॥ इति लक्षितम् ॥ आली-' आलि: ' इत्यपि शब्द:--सखी ॥ ] २७६ ॥ अयीत्यादि । [हरः महादेवः, हुंकृतिः कोपातिरेकजनित: हुम् इति शब्दविशेषः।] वेश्यानां वस्तुतश्चित्तानुगतोऽनुरागो न हि पथ्यं कल्याणकारी, अपि तु कृत्रिमैव प्रीतिस्तासां हितावहेति । [ अयि कोमलामन्त्रणे । हरहुंकृतिदग्धदेहः कामदेवः, अनया पर्यायोक्त्या नष्टदेहात्मकात् क इव क्षोभः इति व्यज्यते । सद्भावजा-सद्भावः अभिमानः, इदमेव मे प्रियं नान्यदिति अभिप्रायः अभिमानः, तजा आभिमानिकी अनुरक्तिः प्रीतिः । तथाहि वात्स्यायन:-" अभ्यासादभिमानाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तन्त्रज्ञा: प्रीतिमाहुश्चतुर्विधाम् ॥” ( २ । १) इति । तत्र प्रथमा कर्माभ्यासात् , द्वितीया सङ्कल्पात् , तृतीया स्वभावात् निसर्गतो वा, चतुर्थी अन्योन्यदानमानादिव्यवहारविशेषात् जायते । प्रस्तुते द्वितीया उद्दिष्टा । तामधिकृत्य वात्स्यायन:--"अनभ्यस्तेष्वपि पुरा कर्मस्वविषयात्मिका । सङ्कल्पाजायते प्रीतिर्या सा स्यादाभिमानिकी ॥” इति । इयमेवान्यत्र 'समा ' इति व्यवहृता, यथा अनङ्गरङ्गे--"समयोगात्समा स्मृता।" (४।२७) इति ॥ पथ: अनपेतं पथ्यं, नहि पथ्यं अपथ्यं अहितावहम् ; पण्यनारीणां रूपाजीवानां वेश्यानाम् ; नहि पथ्यमिति अनेन श्रीमतः अपहाय यत्र कुत्रापि अनुरागबन्धनं वेश्यानां न पन्थाः इति सूचितम् । अर्थान्तरन्यासः स्पष्टः॥ ] २७७॥ [इत उक्तं विवृणोति अवेति । गौरवं बहुमानं, ] अकृशाः अन्यूनाः संपदो यस्य तस्य
२७७ नहि पण्यं (प) नहि रम्या (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com