________________
६२
दामोदरगुप्तविरचितं उच्छ्रासरुल्लसनं कुचयुगले, सौष्ठवं विलासानाम् । अभिलषितेन, प्रेम्णा स्निग्धत्वं चक्षुषोर्मनोहारि ॥ २७३ ॥ अनुरक्त्या वदनरुचि, वचसि च गमने च साध्वसस्खलनम् । तस्या मदनः कुर्वन्नुपनिन्ये चारुतामवधिम् ॥ २७४ ॥
(युग्मम् ) पार्श्वगतेऽपि प्रेयसि कामशरासारताड्यमानाऽपि ।
न शशाक साऽभिधातुं चित्तगतं प्रणयभगतो भीता ॥ २७५ ॥ न्यासालंकारः, अनेन प्रबला दुरवस्था गम्यते । केषाञ्चित् मते नात्र समुच्चयालंकारः, स्तम्भादीनां स्वाभाविकत्वात् तन्नामनिर्देशमात्रे वैचित्र्याभावात् । ] ॥ २७२ ॥ उच्छासैः इत्यादि । नवीनानुरागावस्थायां उच्छासादिना नूतनमेव मौग्ध्यं संपन्नं इति, तच्च लोकानुभूतिविषय एव॥ [हारलतायाः तरुणिमोद्गमेन कुचयोः उच्चत्वं, विलासानां सौष्ठवं, नयनयोः स्नैग्ध्यं, वदनस्य कान्तिः, वाग्गमनयोः स्खलनं च जातान्येवासन् , तथापि सुन्दरसेनदर्शनात् मदनेन उत्पादितभावत्वात् तत्रतत्र जातानुभावै: तदिदं सर्व रामणीयकसीमानं प्राप्तं इत्यभिप्रायः । तथाहि-उच्छासैः कुचयोः अधिकतरं उन्नतत्वं, अभिलाषेण सङ्गमोपायव्यवसायेच्छासम्भवेन विलासानां शृङ्गारभावजक्रियाणां अधिकतरचारुताविद्धत्वं, सञ्जातस्नेहे तत्प्रदर्शनाय नेत्रयोः अधिकतरं रागप्रत्यायकं स्नेहवत्त्वं ( २७३ ); तथा अनुरागबलेन वदने अधिकतरं कान्तिमत्त्वं, वाण्यां गतौ च-वाचि 'प्रियः किं कथं मनुयात् । इति साध्वसेन भयेन, गतौ च यौवनोद्गमरूपवयोविशेषेण यद्भयं तेन स्खलनात् अधिकतरं स्खलनं च प्रादुरभवन् ; एवं कामकृतविडम्बनेन तस्याः तनोः अवयवविशेषाः चेष्टाविशेषाश्च अत्यन्तं सौन्दर्य व्यञ्जयामासुः इति भावार्थः। अत्र यौवनेन आरब्धस्य नायिकाचारुतारूपकार्यस्य मदनजनितविक्रियारूपकारणान्तरसानिध्यात् तस्य शीघ्रं सुष्ठु निष्पन्नत्वात् समाधिरलंकारः ॥ ] २७४ ॥ [ कामशरासारः कामबाणानां वेगेन अविच्छेदेन वा वृष्टिः ।] चित्तगतं मनोभिलषितम् । प्रणयः प्रीतिः । [ मदनपीडितायाः सत्याः समीपवर्तिनं प्रियं प्रति स्वाभिलाषकथने प्रवृत्तियुक्तैव तथापि प्रथमसमागमे एवं कृते स्वस्याः लघुता निर्लजता वा व्यक्तीकृता स्यात्-तथाहि " सर्वा एव हि कन्याः पुरुषेण प्रयुज्यमानं वचनं विषहन्ते, न तु लघुमिश्रामपि
२७३ व विलसितानि (गो. का)। स्निग्धं वचनं म (गो. का) २७४ वचनरुचिं (प. का)। तामधिकम् (प. गो २) अधिकाम् (कापा) २७५ समभिधातुं (गो)। भीत्या (प. गो २. कापा) [ अपपाठोऽयं ] ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com