________________
कुटनीमतम् ।
कर्पटकावृतमूर्तिराध्वपरिश्रमावसितशक्तिः । पांसूत्करधूसरितो दिनावसाने प्रतिश्रयाकाङ्क्षी ॥ २१९ ॥ मातर्भगिनि दयां कुरु, मामैवं निष्ठुरा भव, तवापि । कार्यवशेन गृहेभ्यो निर्यान्ति भ्रातरश्च पुत्राश्च ॥ २२० ॥ किं वयमुत्पाट्य गृहं प्रातर्गन्तार इंगेव सताम् । भवति निवासोयस्मिन्निज इव पथिकाःप्रयान्ति विश्रामम्॥२२॥ अत्र रजनी नयामो यथाकथञ्चित् तवाश्रमे मातः । अस्तं गतो विवस्वान्, वद संप्रति कुत्र गच्छामः ॥ २२२ ॥ इति बहुविधदीनवचाः प्रतिगेहद्वारदेशमधितिष्ठन् । निर्भयते वराको गृहिणीभिरिदं वदन्तीभिः ॥ २२३ ॥
(कुलकम् ) अनुवर्तनं वारंवारं कथनं, मादृशां सुहृदां, लजाकरः पावह एव, सुहृदा सकृदुक्तेऽपि मित्रेण तस्य अवश्यकरणीयत्वात् ; तथापि किमपि यत् कार्य तत् तद्गुणदोषान् विमृश्य करणीयं इति, त्वया प्रवासगुणे उक्तेऽपि तद्गतदोषान् मया अवश्यवाच्यान् शणु इत्यर्थः; यद्वा, अभ्यर्थनायां प्रार्थितविषये, अनुबन्धः दोषोत्पादः, ततश्च तदनङ्गीकारः, इत्यादि; " दोषोत्पादेऽनुबन्धः स्यात्प्रकृत्यादिविनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने॥” इति अमरः । पथिकानां प्रवासिनाम् ।] ॥ २१८ ॥ [इतः रसमयैः द्वादशभिः तानि पथिकदुःखानि वणयति, तत्रादौ पञ्चभिः कुलकं, तत्र मध्यत्रये कुत्रापि निवासस्थानं याचमानानां दीनवचनानुवादः।] अवसिता ध्वस्तप्राया । [पांसुः धूलिः, ] उत्करः समूहः । प्रतिश्रयो निवासस्थानम् ॥ २१९ ॥ [मातः वृद्धस्त्रीणां सम्बोधने, भगिनि समवयस्कस्त्रीणां सम्बोधने । “ आत्मवत्सर्वभूतेषु यः पश्यति स पश्यति ।" इति सत्सरणेः स्मरणमनुसंदधाति तवापीति । ] ॥ २२० ॥ [तदनादृत्य प्रतीकारे किमित्यादि क्रोधोक्तिः, सा च गन्तारइत्यन्ता लोकोक्तिः। ईदृगेवेत्यादिसदाचरणकथनेन यूयं असजनाः इति सूच्यते । निजे स्वीये गृहे । ' विश्रामः' इति अपाणिनीयमपि रूपं कालिदासभवभूत्यादिमहाकविभिः प्रयुक्तत्वात् प्रयुक्तम् । द्विरूपकोशे तु-" विश्रामो विश्रमश्च ” इति उभयम् । ] ॥ २२१ ॥ [ अत्रेत्यादि दैन्यवचनम् । ] ॥ २२२ ॥ निर्भयते वाग्बाणैः तिरस्क्रियते । वराकः दीनां अवस्थां
२२२ अद्य (प. का)। तवाश्रये (प. गो २ ) चिद्वदाशु हे (कापा) २२३ प्रतिगेहे (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com