SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं पशुपतिनयनहुताशनभस्मितमवधार्य यं वपुष्मन्तम् । अपरमिव कुसुमचापं रतिरतये निर्ममे धाता ।। २०२॥ तिष्ठन्तु तावदन्याः कुलललनो यस्य रूपमवलोक्य । साऽपि महामुनिदयिता कृच्छ्रेण ररक्ष चारित्रम् ॥ २०३ ॥ कलधौतफलकशोभां बिभ्राणं यस्य पृथुतरं वक्षः । दृष्ट्वा, चिराय लक्ष्मीहरिहदये दुःस्थिति मेने ॥ २०४ ॥ कथमीदृग्यदि न कृतः शशिशकलैरथ कृतः कथं व्यथकः । इत्थं यमीक्षमाणो निर्णयमगमन्न कामिनीसार्थः ॥ २०५॥ यो जग्राह हिमांशोः प्रसन्नमूर्तित्वमचलतः स्थैर्यम् । जलधरत उन्नतत्वं, गाम्भीर्य यादसां पत्युः ॥ २०६ ॥ उपाख्याननायकस्य रूपगुणान् वर्णयति तस्येति। 1 सकलाभिः कलाभिः विद्याविशेषस्वरूपाभिः, [ पक्षे षोडशभि:] प्रभाशाल्यशैश्च, प्रकाशितं, पक्षद्वयं मातापितृकुलद्वयं शुक्लकृष्णाभिधमासार्धभागद्वयं च, येन तस्य; बृहस्पतेः कचाभिधानसुत इव, तस्य द्विजपुङ्गवस्य सुन्दरसेनाभिधः एकः सुतोऽभवत् ॥ २०१ ॥ [ वपुष्मन्तं अपरं कुसुमचापमिव इति अत्र स्वरूपोत्प्रेक्षा । इवशब्दोपादानाच्च नात्र अधिकताद्रूप्यरूपकम् । ] ॥ २०२ ॥ महामुनिपदेन वसिष्ठोऽत्रिर्वा ग्राह्यः, [ तस्य दयिता अरुन्धती अनसूया वा । चारित्रं प्रकृते सतीत्वरूपम् । ] ॥ २०३ ॥ कलधौतं सुवर्ण, [ फलकं पट्टिका । अस्य वक्षःस्थलस्य विशालतां दृष्टा लक्ष्मी: विष्णुवक्षसि स्वस्थितिं दुःस्थिति अल्पावकाशत्वात् कष्टं मेने इत्यर्थः । अत्र उपमा व्यज्यते ।] ॥ २०४ ॥ [यदि अयं सुन्दरसेन:, शशिशकलैः चन्द्रखण्डैः धात्रा न रचितः तर्हि स कथं ईदृक् चन्द्रवत् नेत्राहादजनकस्वरूपः, तेन तैरेव कृतश्चेत् अथ कथं स व्यथकः मदनपीडाजनकत्वेन तापदः, इति विचारप्रकारेण कामिनीनां · अयं शशिशकलैः कृतो न वा' इति निर्णय: निश्चयो नाभूत् इत्यर्थः । अत्र विकल्पालंकारः, “ विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता।" इति कुवलयानन्दे तल्लक्षणात् ॥] [ कथमार्द्रता दिनकृतः । इति पाठे तु] तेजस्वितया सूर्यत्वेन भानं, चन्द्राननसुन्दरत्वेन कलाधरकलानिर्मिततया भानं; तत्र सरसस्वभावत्वात् अप्राप्त्या संतापकत्वाच्च सूर्याचन्द्रमसोः स्वरूपत्वं विशयविषयीकृतम् इति, तस्य विलक्षणरूपेणैव कामिनीकदम्बस्य भानम् । [ अस्मिन् पाठे ससन्देहालंकारः । ] ॥ २०५॥[ तस्य सात्त्विकान् गुणान् वर्णयति य इति । प्रसन्नमू २०४ शकलशोभा (कापा)। मनुते (कापा) २०५. कथमाईता दिनकृतः(गो. का) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy