________________
२८
करुणरसकदंबकं दीविगाहिं मग्गेज्जह(इ.) सम्मं । ततो नरवइभवणम्स न य कस्सति अतिगयमम्मो दीसति दुवारेसु पिहिएसु । पभायाए रयणीए पमयवणे य महतरएहिं देवीहि य अदीसमाणेसु य तुब्भेसु देवीय राइणा पुच्छिया मि-पुत्त ! मुयसु ताव संतावं, अस्थि ते विज्जाओ, ततो आवत्तेऊण पुच्छ वुत्तत्तं भत्तुणो । ततो मया लद्धसण्णाए ण्हायाय आवत्तिया विज्जा । सा मे तुम कहेइ पैवित्तिं । ततो मया रण्णो देवीए कहियंआरोगो ताव अजउत्तो माणसवेगेण हिओ"।
—वसुदेवहिंडीए पढमखंडे पु० २४९ ।
[१७] पियमरणसवणे रयणवईए रोयणं ।
कया णेण कुमारपरियणासन्ने कवडवत्ता, जहा 'विग्गहेण वावाइओ कुमारो' त्ति । समागया एसा सवणपरम्पराए मेत्तीवलकण्णगोयर, न सद्दहिया य णेण । सुया रयणाईए । मुच्छिया एसा, समामासिया परियणेण । निवेइयं च रन्नो। समागओ राया।वाहोल्ललोयणं चलणेसु निवडिऊण विनतो रयणवईए “ताय, अणुजाणाहि मं मन्दभाइणिं, पविसामि जलणं, परिचएमि एए अजउत्ताकुसलसवणे वि संठिए निल्लज्जपाणे, पानेमि लहुं सुरलोयसंठियं अज्जउत्तं" ।
-समराइच्चकहाए अट्ठमे भवे पु० ६६५ । ૧ ભણુને. ૨ ખબર. ૨ કપટ વાર્તા, ૪ આંસુઓથી ભરેલી આંખ પૂર્વ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com