________________
करुणरसकदंबकं
२७ [१६] सामिवसणे वेगवतीए रोयणं । जाहे भत्थगातो निग्गतो पण्णगो ब्व कत्तिओ, ततो पस्सामि वेगवति रोवंतिं । सा में अवयासेऊण रोवति कलुणसोगर्भर मुयंती-हा अदुक्खजोग्ग ! हा अम्हारिसीणं बहूणं णाह ! हा महाकुलीण ! हा महासत्त ! किह वि सि मया सामिय ! समासाइओ. देव ! किं णु ते कयं पुवकक्खडं कम्म, जेणं सि एरिसं वसणं पत्तो ? ।
ततो मया समासा सिया-"पिए ! मुयसु सोगं, अहं भविओ साइहिं आइट्ठो य । पूइयवयणा य रिसओ । मया वि कोइ पीलिओ पुन्वभवंतरे, जेण मे एरिसं दुक्खमणुपत्तं कम्मविवागा एरिसा, जेण
खेमंति(मि.) भयमुप्पज्जति, भयट्ठाणे य परा पीती, नेय वसणवसगएणं बुद्धिमया विसाओ गंतव्वो, सुह-दुक्खसंकलाओ एति अणिच्छियाओ वि, तत्थ सुहे जो न मज्जति दुक्खे य जो न सीयति सो पुरिसो, इयरो अवयरो"।
तओ मया पुच्छिया-" तुमे कहं अहं जाणिओ ? कहं वा इमं कालं अच्छिया सि महापुरे नियगघरे वा ?" । ततो मे रोवंती साहति-"सामि ! अहं पडिबुद्धा तुब्भे य सयणीए अपस्समाणी कंदिउमारद्धा 'कत्थ मण्णे पिययमो ?' ति । अस्थि य मे संका-भाउएण माणसवेगेण हिओ । ततो रोवंतीए रण्णो निवेइयं–ताय ! अजउत्तो न नजति कहिं ? ति । ततो संभतं रायकुलं, कुणति जणो बहुततो
૧ ચામડાના કોથળામાંથી. ૨ મળે. ૩ કલયાણ. ૪ હલકો પુરૂષ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com