________________
२६
करुणरसकदंबकं समुद्धरिउ कुलकमागयं च रायलच्छी भाउगे य परिपालेउमरिहसि " । ततो रामेण भणिय-" अम्मो ! तुझं वयणं अणतिकमणीयं सुणह पुण कारणं-राया जइ सञ्चसंघो तो पयापालणसमत्थो हवद, सच्चपरिभट्ठो. पुण असद्धेओ सेकदारपालगे वि य अजोगो, तं मया वणवासो पडिवण्णो, पिउणो वयणं कयं होहिति मा ममं अणुबंधह ” त्ति । भरहो य णेण संदिट्ठो–“ जइ ते अहं पभवामि, जति य ते गुरू, तो तुमे मम नियोगेण पयापालणं कायव्यं, अम्मा य न गरहियव्या "। ततो अंसुपुण्णमुहो भरहो कयंजली विण्णवेइ-"अज ! जइ हं सीस इव निउत्तो पयापालणवावारे, तो पादुका हिं पसायं करेह " ति । तेण 'तह' ति पढिस्सुयं ।
-वसुदेवहिंडीए पढमखण्डे पु० २४१ ।
૧ પિતાની સ્ત્રીઓનું ઋણ કરવામાં.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com