SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ २६ करुणरसकदंबकं समुद्धरिउ कुलकमागयं च रायलच्छी भाउगे य परिपालेउमरिहसि " । ततो रामेण भणिय-" अम्मो ! तुझं वयणं अणतिकमणीयं सुणह पुण कारणं-राया जइ सञ्चसंघो तो पयापालणसमत्थो हवद, सच्चपरिभट्ठो. पुण असद्धेओ सेकदारपालगे वि य अजोगो, तं मया वणवासो पडिवण्णो, पिउणो वयणं कयं होहिति मा ममं अणुबंधह ” त्ति । भरहो य णेण संदिट्ठो–“ जइ ते अहं पभवामि, जति य ते गुरू, तो तुमे मम नियोगेण पयापालणं कायव्यं, अम्मा य न गरहियव्या "। ततो अंसुपुण्णमुहो भरहो कयंजली विण्णवेइ-"अज ! जइ हं सीस इव निउत्तो पयापालणवावारे, तो पादुका हिं पसायं करेह " ति । तेण 'तह' ति पढिस्सुयं । -वसुदेवहिंडीए पढमखण्डे पु० २४१ । ૧ પિતાની સ્ત્રીઓનું ઋણ કરવામાં. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy