SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबक .. २५ .. [१५] केकईए वरजायणे दसरहस्स खेओ। ततो परितोसवियसियाणणा भणति–“एक्कम्मि वरे भरहो राया भवउ, बितिए रामो बारस वासाइं वणे वसउ” त्ति । तत्तो विसण्णो राया भणति-“देवि! अलमेएण असग्गाहेण, जेटो गुणगणावासो, सो य रामो जोम्गो पुहविपालणे अण्णं जं भणसि तं देमि" । ततो भणति"अलं मे अण्णेण जइ सच्चं परिव्वयसि, जं ते अभिप्पेयं तं करेहिं"। ततो राया महुरं फरुसं च बहुं भासिऊण रामं वाहरति, बाहभरियकंठो भणति-“वरं पुव्वदत्तं मन्गइ देवी 'रज्जं, तुमं च वणे वससु'त्ति तं मा होमि अलिओ तहा कुणसु" त्ति । ततो सिरसा पडिच्छियं । ततो सो सीया-लक्षणसहिओ वीरणियंसणो होऊण णिग्गओ जणमण-नयणमुहकमलाणि संकोएंतो अत्थगिरिसिहरमिव दिणकरो कमलवणसम्मिलणकयवावारो। दसरहो वि 'हा पुत्त ! हा सुयनिहि ! हा सुकुमाल ! हा अदुक्खोचिय ! हा मया मंदभग्गेण अकंडे निवासिय ! कहं वणे कालं गमेसि ?' ति विलवंतो कालातो। भरहो य माउलविसयाओ आगतो । तेण सुयपरमत्थेण माया उवालद्धा । सबंधवो य गओ रामसमीवं । कहियं च णेण पिउमरणं रामस्स । ततो कयपेयकिच्चो भणिओ रामो भरहमातूए नयणजलपुण्णमुहीए-“ पुत्त ! तुमे कयं पिउवयणं, इयाणिं ममं अयसपंकाओ ૧ ખોટા આગ્રહથી. ૨ વીર પુરુષોમાં દષ્ટાંત રૂ૫. ૩ અકાળે. જ મામાના દેશથી. પ ઠપકો આપ્યો. ૬ ઉત્તરક્રિયા કરીને. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy