________________
करुणरसकदंबकं [१४] पिउ - माउविप्पओगे धम्मिलस्स पेरिदेवणं ।
माया सोएण मया, पिया य गणियाघरे वसंतस्स । धम्मिलसत्थाहसुय-स्स कामिणो अत्थनासो य ॥
२४
ततो सो तं वयणं सोऊण वजाहओ विव गिरिसिंहर पायवो 'धस' त्ति धरणियले पडिओ | मोहावसाणे य उट्ठेऊण चिंतिऊं पयत्तो“ पिउ-माउविप्पओगदुक्खियस्स विभवरहिययस्स का मे जीविए आस " त्ति हियएणं सामत्थेऊणं नयराओ निभाओ । जीवपरिच्चागकयमइओ एक्कं जिष्णुज्जाणं नाणादुम-लया - गुच्छ - गुम्मगहणं, विविह विहगणादितं, परिसडिय-भग्ग-ओसरियमित्तिपासं मरियव्वनिच्छियमती तं अइगओ । ततो अँयसिकुसुमसन्निकासेणं तिक्खेण असिणा अप्पाणं ४ विवाडेउं पयत्तो । तं च से आउहं देवयाविसेसेण हत्थाओ धरणियले पाडियं । 'न वि सत्थमरणं मे' त्ति चिंतिऊण बहुए दारुए साहरित्ता अग्गिं पविट्ठो । सो वि महानदिद्दो वि सीयलीभृतो । तत्थ वि न चैव मओ । ततो तेण विसं खइअं । तं पिय सुक्कतिणरासी विव हुयवहेण उदरगिणा से दडं । पुणरवि चितेउं पयत्तो - 'सत्थ - ग्गि-विसभक्खणेण नत्थि मरणं' ति तरुसिहरं विगामि । ततो य से अप्पा मुक्को, तूलरासिपडिओ विव उवविट्टो ठिओ । ततो केण वि अविष्णा यरूवेणं अम्बरवायाए भणिओ ' मा साहस, मा साहसं' ति । ततो दीहं निस्ससिऊणं 'नत्थि एत्थ ' विवाओ' त्ति चिंतापरो झियायंतो चिट्ठइ । एवं च ताव एयं । - वसुदेवहिडीए पढमखण्डे पु० ३४ ।
१ पेह ૩ અલસીના ૪ ધાત કરવાને. ૫ આકાશવાણીથી. ૬ મરજી.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
વિવિધ પક્ષીઓના અવાજથી ક્ષન્દિત અનેેલું.
www.umaragyanbhandar.com