________________
करुणरसकदंबकं
२
[१८] धणसिरीए कित्तिमहाहारवो। एवं च कए समाणे एसो वि नन्दओ मे सीसओ भविस्सइ त्ति। चिन्तिऊण संपाइयं धणसिरीए जहासमीहियं । पक्खित्तो जामावसेसाए रयणीए पाउक्खालयनिमित्तमुट्ठिओ पायालगम्भीरे समुदंमि सत्थवाहपुत्तो। ठिया कंचि कालं । कओ तीए हाहारवो । उढिओ नन्दओ। पुच्छिया एसा 'सामिणि ! किमेयं किमेयं ति । तओ सा अत्ताणमणुताडयन्ती सदुक्खमिव अहिययरं रोविडं वत्ता । 'हा अजउत्त ! हा अज्जउत्त' ! त्ति भणन्ती निवडिया धरणिवढे । तओ नन्दएण संजायासङ्केण सत्थवाहपुत्तसेज्जं निरूविय तमपेक्खमाणेण सँगमायक्खरं पुणो वि वाहित्ता 'सामिणि, किमेयं किमेय'ति । धणसिरीए भणियं-“एसा खु अज्जउत्तो आयमणनिमित्तमुडिओ पमायओ समुद्दे निवडिओ" ति । तओ एयमायण्णिऊण बाहजलभरियलोयणो तन्नेहमोहियमई तंमि चेव अत्ताणयं पक्खिविउमाढत्तो नन्दओ, धरिओ परियणेण । तओ अञ्चन्तसोयाणलजलियमाणसो 'न एत्थ उवायन्तरं कमइ ' ति विसण्णो। धराविओ तेण 'बोहित्थो। अन्नेसिऊण गोसे उच्चाइया नङ्गरा, पयट्टो सदुक्ख अहिप्पेयदेसाभिमुहो।
-समराइञ्चकहाए चउत्थे भवे पु० २०५।
यत. २ पान. . हम सरे. ४ शुक्षि भार. ५ १०५.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com