________________
३०
करुणरसकदंबकं
[१९] अयंडे पुरन्दरभट्टगेहे अकंदो। एत्थंतरंमि नाइदूरे पुरंदरभट्टगेहंमि समुद्धाइओ अकंदो पवित्थरिओ भरेण । हा किमेयं ति संभंतो राया । मणियं च णेण-"अरे वियाणह, किमयं " ति ।
कुमारेणभणियं-"ताय ! अलं कस्सइ गमणखेएण, वियाणियमिणं"। राइणा भणियं-“वच्छ ! किमेयं" ति । कुमारेण भगियं-" ताय ! संसारविलसियं" । राइणा भणियं–“वच्छ ! न विसेसओ ऽवगच्छामि ।"
कुमारेण भणियं-" सुणाउ ताओ। अद्धउवरओ पुरंदरभट्टो त्ति तन्निमित्तं पवत्तो तस्स गेहे अकन्दो"।
राइणा भणियं-" वच्छ सो अज्जेव दिवो मए"। कुमारेण भणियं–ताय ! अकारणमिणं मरणधम्मीणं" ।
राइणा भणियं—“वच्छ ! न कोइ एयस्स वाही अहेसि; ता कहं पुण एस उवरओ"।
कुमारेण भणियं—“ताय ! अवत्तव्वो एस वैइयरो गरहिओ एगंतेण ।”
राइणा भणिय-" वच्छ ! ईइसो एस संसारो, किमेत्थ अगरहियं नाम ! महन्तं च मे कोउयं ति साहेउ वच्छो। न य एत्थ कोइ
1 भापी भरोसा. २ ता-त.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com