________________
करुणरसकदंबकं
असज्जणो । सज्जणकहियं च गरहियं न वित्थरइ पाएण; संपयं वच्छो पमाणं ति ।”
___ कुमारेण भणिय-" ताय मा एवमाणबेह; जइ एवं निब्बंधो ता मुणाउ ताओ। अद्धवावाइओ एस नियमहिलियाए नम्मयाभिहाणाए विसप्पओएण, ता पसेहि ताव तत्थ 'विसनिग्घायणसमत्थे वेजे । जीवइ तओ ओसहिपओएण।"
--समराइञ्चकहाए नवमे भवे पु० ७५२ ।
[२०] पियविपओगे संतिमईए विलवणं ।
सा उण तावसिसमेया विणिग्गया कुसुमसामिधेयस्स । गेण्हिऊण य तं समागच्छमाणी तवोवणं विचित्तयाए कम्मपरिणामस्स भवियन्वयाए निओएण उवविठ्ठा पियमेलयसमीवे। दिछो य णाए नागवल्लीलयालिङ्गिओ असोओ। सुमरियं कुमारस्स, उक्कण्ठियं से चित्तं, फुरियं चामलोयणेणं । तओ हिययनिग्गओ विय परिभमन्तो दिवो इमीए कुमारो । तओ सा 'आ अज्जउत्तो' त्ति हरिसिया, 'चिराओ दिट्ठो' त्ति उक्कण्ठिया, 'परिक्खामो' त्ति उन्विग्गा, 'विरहंमि जीविय' त्ति लज्जिया, 'कुओ वा एत्थ अजउत्तो' त्ति सैवियका, 'सिविणो हवेज' त्ति विसण्णा, 'थिरो पैचओ' त्ति समासत्था संकिण्णरसनिब्भरं अङ्ग
૧ ઝેરને નાશ કરવામાં સમર્થ. ૨ પુષો અને સમિધ (લાકડ) ને अर्थ. ३ वितपणा, ४ प्रत्५५.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com