________________
३२
करुणरसकदंबकं मुन्वहन्ती अविभादियपरमत्या नेहनिब्भरयाए मोहमुवगय ति। तओ 'हा किमयं' ति विसण्णाओ तावसीओ। समासासिया य णाहि' जाव न जंपइ त्ति । तओ बप्फपज्जाउललोयणाहिं परिसित्ता कमण्डलुपाणिएण, तहावि न चेयइ त्ति । तओ अक्कन्दियमिमीहं । तं च अइकलुणमक्कन्दियरवं सोऊण 'न भाइयन्वं न भाइयच्वं' ति भणमाणो धाविओ कुमारो। दिट्ठाओ तावसीओ, न दिटुं भयकारणं । पुच्छियाओ णेण-"कुओ भयं भयवईणं" । ताहि भणिय-“महासत्त ! संसाराओ" । कुमारेण भणिय-"ता किं इमं अकन्दियं " ।
तावसीए भणिय-“एसा खु तवम्मिणी रायउरसामिणो संखरायस्स धूया सन्तिमई नाम, एसा य देव्वनिओएण 'विउत्तभत्तारा पाणपरिच्चायं ववसमाणी कहंचि मुणिकुमारएणं धरिऊण कुल्वइणो निवेइया, अणुसासिया य णेणं," समाइट्ठो य से एत्थेव तवोवर्णमि भत्तारेण समागमो । जाव एसा कुलवइसमाएसेणेव कुसुमसामिधेयम्स गया, तं गेण्हिऊण वच्चमाणी तवोवणं वीसमणनिमित्तं एत्थ उवविठ्ठा, न याणामो कारणं, अयण्डंमि चेव मोहमुवगय" ति ।
—समराइच्चकहाए सत्तमे भवे पु० ५६१ ।
૧ બીવું નહિ. ૨ સ્વામી વિનાની.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com