________________
करुणरसकदंवकं महयं पि सत्तुसेन्नं, जिणयन्तो जो इमेण चक्केणं । सो कह सहसि परिभवं, केयन्तवक्कस्स धीर! तुमं ॥ १७॥ सुन्दर ! विमुञ्च निदं, वोल्लीणा सव्वरी रखी उदिओ। देहं पसाहिऊणं, चिट्ठसु अत्थाणमज्झगओ ॥ १८ ॥ सव्वो वि पुहइजणो, समागओ तुज्झ सन्नियासम्मि । गुरुभत्त ! मित्तवच्छल !, एयस्स करेहि माणत्थं ॥ १९ ॥ निययं तु सुप्पहाय, जिणाण लोगालोगदरिसीणं । भवियपउमाण वि पुणो, जाणं मुणिसुव्वओ सरणं ॥२०॥ वच्छ ! तुमे विरसिए, सिढिलायइ जिणहरेसु संगीयं । समणा जणेण समय, संपत्ता चेव उन्नेयं ॥२१॥ उडेहि सयणवच्छल !, धीरेहि ममं विसायपडिवन्नं । एयावत्थम्मि तुमे, न देइ सोहा इमं नयर ॥२२॥
-पउमचरिए प० १११।
१यभरारना. २ सन्मान ३२.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com