SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबर्क वियलियकुण्डलहार, चूडामणिमेहलाइयं एयं । जुवइजणं न निवारसि, वच्छय ! अहियं विलवमाणं ॥ ७ ॥ उटेहि सयणवच्छल !, वाया मे देहि विलवमाणस्स । किं व अकारण विओ, हरसि मुहं दोसरहियस्स ? ॥ ८ ॥ न तहा दहइ निदाहो, दिवायरो हुयवहो व्व पज्जलिओ। जह दहइ निरवसेसं, देहं एकोयरविओगो ॥९॥ किं वा करेमि वच्छय !, कत्तो वच्चामि हं तुमे रहिओ। ठाणं पेच्छामि न तं, निव्वाणं जत्थ उ लहामि ॥ १० ॥ हा वच्छ ! मुञ्चसु इमं, कोवं सोमो य होहि संखेवं । संपइ अणगाराणं, वट्टइ वेला महरिसीणं ॥ ११ ॥ अत्थाओ दिवसयरो, लच्छीहर ! किं न पेच्छसि इमाई । मउलन्ति कुवलयाई, वियसन्ति य कुमुयसण्डाई ॥ १२ ॥ अत्थरह लहुँ सेजं, काऊण भुवन्तरम्मि सोमित्ती !। सेवामि जेण निदं, परिदजियसेसवावारो ॥ १३ ॥ संपुण्णचन्दसरिसं, आसि तुमं अइमणोहरं वयणं । कज्जेण केण सुपुरिस, संपइ विगयप्पभं जायं ॥ १४ ॥ जं तुज्झ हिययइटुं, दवं संपाययामि तं सव्वं । सव्वावारमणहरं, काऊण मुहं समुल्लवसु ॥ १५ ॥ मुञ्च विसायं सुपुरिस !, अम्हं चिय खेवरा अइविरुद्धा । सम्बे वि आमया वि हु, घेत्तुमणा कोसलं कुद्धा ॥१६॥ ૧ આથમી ગયો છે. ૨ પાથર. નિસ્તેજ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy