________________
१८
करुणरसकदंबक
सत्तुंदमेण तइया, सत्तीओ पञ्च करविमुक्काओ । गहियाउ तुमे सुपुरिस, संपइ एक्कावि न वि रुद्धा ॥ ११ ॥ मुणिया य निच्छरणं, सत्ती वज्जदले हि निम्माया । सिरिवच्छभूसियं पि हु, जा भिन्दइ लक्खणस्स उरं ॥ १२ ॥ उहि लच्छिवल्लह !, धणुयं घेत्तूण मा चिरावेहि । मज्झागया वहत्थे, एए सत्तू निवारेहि ॥ १३ ॥ ताव य एस परियणो, वच्छय ! दिट्ठीसु रमइ पुरिसस्स । आवइपडियस्स पुणो, सो चेव परम्मुहो ठाइ ॥ १४ ॥ तावय गज्जन्ति परा, अणुजीविगया मणोहरं वयणं । जाव बहुसत्थदाढं, बेरियसीहं न पेच्छन्ति ॥ १५ ॥ माणुन्नओ वि पुरिसो, एगागी बेरिएहि परुिद्धो । अवलोइडं दिसाओ, सुमरइ एक्कोयरं सूरं ॥ १६ ॥ मोतूण तुमे वच्छय !, एत्थ महाविग्गहे समावडिए । को ठाहिर मह पुरओ, निययं तु हियं विचिन्तेन्तो ॥ १७ ॥ तुज्झ पसाएण मए, 'निव्वूढं दुक्खसंकडं एयं । नयनज्जइ एत्ता, कह य भविस्सामि एगागी ॥ १८ ॥ भो मित्त वाणराहिव ! साहणसहिओ कुलोचियं देसं । चच्चसु य अविग्घेणं, सिग्धं भामण्डल ! तुमं पि ॥ १९ ॥
न तहा बिद्दीसण ! मर्म, बाहर सीयाविओयदुरकं पि ॥ जह अकयत्थेण तुमे, डज्झइ हिययं निरवसेसं ॥ २० ॥
૧ પાર પમાયું.
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com