________________
करुणरसकदंबकं
[१०] लक्खणस्स मुच्छाए रामस्त विलावो
दङ्कण सत्तिभिन्नं सहोयरं महियलंमि पेल्हत्थं । रामो गलंतनयणो मुच्छावसैविंभलो पडिओ ॥ २ ॥ सीयलजैलोल्लियंगो आसत्थो वाणरेहि परिकिण्णो । अह विलविडं पयत्तो रामो कलुणेण सद्देणं ॥ ३॥ हा वच्छ ! सायरवरं, उत्तरिऊणं इमं अइदुलं । विहिजोएण अणत्थं, एरिसयं पावियं तुमए ॥ ४ ॥ किं मोणेण महायस !, वाया मे देहि विलवमाणस्स । जाणसि य वियोगं ते, न सहामि मुहुत्तमेतंपि ॥ ५ ॥ तुह मे गुरूहि वच्छय ! समप्पिओ आयरेण निक्रदेवो । किं ताण उत्तरमिणं, दाहामि विमुक्कलज्जोऽहं ॥ ६ ॥ सुलभा नरस्स लोए, कामा अत्था अणेयसंबन्धा । नवरं इहं न लब्भइ, भाया माया य जणओ य ॥ ७ ॥ अहवा परम्मि लोए, पावं अइदारुणं मए चिण्णं । तरसेयं चैव फलं, जायं सीयानिमित्तम्मि ॥ ८ ॥ अज्ज महं एआओ, भुयाओ केउरेकिणइयङ्काओ । देहस्स भारमेत्तं, जायाओ कज्जरहियाओ ॥ ९ ॥ एयं मे हयहिययं, वज्जमयं निम्मियं कयन्तेणं । जेणं चिय न य फुट्टं, दट्टण सहोयरं पडियं ॥ १० ॥
૧ પતિત. ૨ મુંઝાયેલ. ૩ મા થયેલ. ૪ થાપણુ. ૫ શાશિત.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१७
www.umaragyanbhandar.com