________________
AAAA
करुणरसकदंबकं
· [९] सीयाहरणे राहवस्स अकंदणं । एव भणिओ नियत्तो, तूरन्तो पाविओ तमुद्देसं । न य पेच्छइ जणयसुर्य, सहसा ओमुच्छिओ रामो ॥५१॥ पुणरवि य समासत्थो, दिट्ठी निक्खिवइ तत्थ तरुगहणे । घणपेम्माउलहियओ, भणइ तओ राहवो वयणं ॥ ५२ ॥ एहेहि इओ सुन्दरि ! वाया मे देहि मा चिरावेहि । दिट्ठा सि रुक्खगहणे, किं परिहासं चिरं कुणसि ॥५३॥ कन्ताविओगदुहिओ, तं रणं राहवो गबेसन्तो। पेच्छइ तओ जैडागि, केंकायन्तं महिं पडियं ॥ ५४ ॥ पक्खिस्स कण्णजावं, देइ मरन्तस्स सुहयजोएणं । मोत्तूण पूहदेहं, तत्थ जडाऊ सुरो जाओ ॥ ५५ ॥ पुणरवि सरिऊण पियं, मुच्छा गन्तूण तत्थ आसत्थो । परिभमइ गबेसन्तो, 'सीयासीया'कउल्लावो ॥ ५६ ॥ भो भो मत्तमहागय ! एत्थारण्णे तुमे भमन्तेणं । महिला सोमसहावा, जइ दिट्ठा किं न साहेहि ? ॥ ५७ ॥ तरुवर! तुमंपि वचसि, दूरुनयवियडपत्तलच्छाय ।
एत्थं औपुन्वविलया, कह ते नो लक्खिया रणे ॥ ५८ ॥ ૧ વાર ન લગા. ૨ જટાયુ. ય અપૂર્વ વનિતા.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com