________________
१४
करुणरसकदंबकं
२
अहवा पउमसरत्थं, चेक्कायजुयं सुपी संजुत्तं । भिन्न पावाऍ पुरा, तस्स फलं मे धुवं एयं ॥ ९२ ॥ किं वा वि कमलसण्डे, विओइयं हंसजुयलयं पुव्वं । अइनिग्धिणाऍ संपइ, तस्स फलं चैव भोत्तव्वं ॥ ९३ ॥ अहवा वि मए समणा, दुगुंछिया परभवे अपुण्णाए । तस्स इमं अणुसरिसं, भुझेयव्वं महादुक्खं ॥ ९४ ॥ जा सयलपरियणेणं, से विज्जन्ती सुहेण भवणत्था । सा हैं सावयपउरे, चेट्ठामिह भीसणे रणे ॥ ९५ ॥ नाणा रणुज्जोए, पडसैयपच्चत्थुए य सयणिज्जे । वीणावंसरवेणं, उवगिज्जन्ती सुहं सइया ॥ ९६ ॥ साहं पुण्णस्स खए, गोमा उयसीह भी मसद्दाले । रणे अच्छामि इहं, बसणमहासागरे पडिया ॥ ९७ ॥ किं वा करेमि संपइ, कवणं व दिसन्तरं पवज्जामि । चिट्ठामि कत्थ व इहं, उप्पन्ने दारुणे दुक्खे ॥ ९८ ॥ हा पउम ! बहुगुणायर ! हा लक्खण ! किं तुमं न संभरसि । हाताय ! किं न याणसि, एत्थारणे ममं पडियं ॥९९॥ हा विज्जाहरपत्थव ! भामण्डल ! पाविणी इहारणे । सोयण्णवे निमग्गा, तुमं पि किं मे न संभरसि ॥ १०० ॥
हवा वि इहारणे, निरत्थयं विलविएण एएणं ।
किं पुण अणुहवियव्वं, जं पुव्वकयं मए कम्मं ॥ १०१ ॥ - पउमचरिए प० ९४
૧ ચક્રવાકનું જોડું. ૨ નિંદાયા. ૭ સેકન્ડેડ કપડાંથી ઢઢાયેલ ૪ શિયાળ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com