________________
करुणरसकदंबकं
[४] लक्षणमच्चुमि अंतेउरस्स विलावो।
हा नाह ! हा महाजस ! उठेहि ससंभमाण अम्हाणं । पेणिवइयवच्छल ! तुम उल्लावं देहि वियसन्तो ॥३१॥ हा दक्खिण्णगुणायर ! तुज्झ सयासम्मि चिट्ठए पउमो । एयस्स किं व रुट्ठो, न य उट्ठसि आसणवराओ॥३२॥ २ अस्थाणियागयाणं, सुहडाणं नाहदरिसणमणाणं । होऊण सोमचित्तो, आलावं देहि विमणाणं ॥ ३३ ॥ हा नाह ! किं न पेच्छसि, एयं अन्तेउरं विलवमाणं । सोयाउरं च लोय, किं न निवारेसि दीणमुहं ॥३४॥ सोयाउराहि अहिय, जुवईहिं तत्थ रोवमाणी हैं । हिययं कस्स न कैलणं, जायं चिय गग्गरं कण्ठं ॥ ३५॥
-पउमचरिए पव्व ११० ।
૧ નમેલા. ૨ સભામાં આવેલાં. શોકાતુર. ૪ દયાવાલું,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com