________________
करुणरसकदंबकं गुणसंकर ! हं तुमे विणा न समत्था जीविउ खणंपि ॥५॥ इमस्स उ अणेगझसमगरविविधसावयसयाकुलघरस्स स्यणागरस्स मज्झे अप्पाणं वहेमि तुज्झ पुरओ,
एहि नियत्ताहि जइ सि कुविओ खमाहि एकावराहं मे ॥६॥ तुज्झ य विगयघण-विमल-ससि-मण्डलागार-सस्सिरीयं सारय-नव-कमल-कुमुद-कुवलय-विमल-दलनिकर-सरिसनिभनयण। वयणं फ्विासागयाए सद्धा मे पेच्छिउं जे अवलोएहिं ता इओ ममं नाह जा ते पेच्छामि वयणकमलं ॥७॥ —नायाधम्मकहासु सु० १, अ० ९, सु० ९० ।
[३] गब्भनिचलते तिमलाए अकंदो।
तएणं समणे भगवं महावीरे माउयअणुकंपणट्ठाए निच्चले निष्फंदे 'निरयणे अल्लीणपल्लीणगुत्ते यावि होत्था ॥ ९१ ॥
तए णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे समुप्पजित्था । हडे मे से गन्भे ? मडे मे से गन्मे ? चुए मे से गन्ने ? गलिए मे से गब्भे ? एस मे गल्भे पुदि एयइ, इयाणिं नो एयइ त्ति कट्ट, ओहयमणसंकप्पा चिंतासोगसागर पविट्ठा, करयलपैल्हत्यमुही अट्टज्झाणोवगया भूमीगयदिट्ठिया झियायइ, तं पि य सिद्धत्थरायवरभवणं उवरयमुइंग-तंती-तलताल-नाडइज्ज-जणमणुज्ज दीणविमणं विहरइ ॥ ९२ ॥
-पज्जुसणाकप्पे सु० ९२ ५२. २०२१ शय. . स्थापित ४ विराम मi. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com