________________
करुणरसकदंबकं
[५] सासुयाए अंमापिऊहिं च गिहा निस्सारिआए
अंजणाए विलावो। वायायवपरिसन्ना, तण्हाएँ छुहाएँ पीडिअसरीरा । एगुद्देसंमि ठिया, करेइ परिदेवणं बाला ॥ ३० ॥ हा कर्ट चिय पहया, विहिणा हं 'विविहदुक्खंकारीणं । अणहेउवइरिएणं, कं सरणं वो पवज्जामि ॥ ३१ ॥ भत्तारविरहियाणं, होइ पिया 'आलओ महिलियाणं । मह पुण पुण्णेहि विणा, सो वि हु वइरीसमो जाओ ॥३२॥ ताव चिय हियइट्ठा, माऊण पिऊण बन्धवाणं च । जाव न धौडेइ पई, महिला निययस्स गेहस्स ॥ ३३ ॥ ताव सिरीसोहमगं, ताव य गरुयाउ होन्ति महिलाओ। जाव य पई महग्धं, सिणेहपक्ख समुन्वहइ ॥ ३४ ॥ माया पिया य भाया, वच्छलं तारिसं करेऊणं । अवराहविरहियाए, कह मज्झ पणासिय सव्वं ॥ ३५ ॥ न य मज्झ सासुयाए, न चेव पियरेण मूढभावेणं । अयसस्स मूलदलियं, दोसस्स परिक्खणं न कयं ॥ ३६ ॥
-पउमचरिए उद्देसो० १७
૧ તીયાનું એકવચન ૨ સ્થાન. ૨ કાઢી મૂકે છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com